SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ कस्याऽपि सम्भवति तत्प्रतिपत्तिमात्रमारम्भयोग इह कस्यचन क्रियायाः । यद् वै श्रुतं विधियुतं समधीतमेवं ज्ञेयं त्वधीतमिति तत्किल मर्मबोधात् ॥११॥ प्रारब्धधर्मचरणो नियमात् सबीजो मार्गस्थितः प्रयतते तु सदाशयेन । तस्याऽप्यपायबहुलस्य विराधनायाः स्यात् सम्भवस्तु मतिविभ्रममुख्यदोषैः ॥ १२ ॥ सूत्रानुसारमनुतिष्ठति सोऽप्यपायमुक्तेऽनुकूलसमये स्वहितप्रवीणः । गुप्तित्रयं समितिपञ्चकमेवमष्टमातृर्भजेत् प्रवचनस्य सदोद्यतः सन् ॥ १३ ॥ त्यागो यथा हितकरः शिशवे जनन्या अव्यक्त भावसहितस्य मुनेस्तथैव । आसां परित्यजनमत्र ततो न योग्यं व्यक्तत्वमत्र बत केवलिनो हि पूर्णम् ॥१४॥ आसां च सेवनफलं किल केवलित्वं त्याज्यास्तु मातर इमाः प्रथमं कथं स्युः ? जानात्यसौ द्विविधयाऽपि परिज्ञयैतज्ज्ञानक्रियोभयविधौ विशदावधानः ॥१५॥ Jain Education International 83 For Private & Personal Use Only www.jainelibrary.org
SR No.001168
Book TitlePanchsutrakam
Original Sutra AuthorN/A
AuthorBhuvanchandra, Kirtiratnavijay, Dharmkirtivijay, Kalyankirtivijay
PublisherBhadrankaroday Shikshan Trust
Publication Year2006
Total Pages142
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Spiritual, & philosophy
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy