SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ शुश्रूषुतादिगुणयुग् दृढतत्त्वनिष्ठो लिप्सादिदोषरहितः प्रतिबद्धलक्ष्यः । सूत्रं हासौ परममन्त्रमिव प्रगृह्णन्नध्येति सद्गुरुमुखात् स्वहितैकलक्षी ॥६॥ एवं ह्यसौ समधिगच्छति शास्त्रसारं सम्यङ् नियोजयति तच्च परेषु नीत्या । मुक्त्यर्थिनां मतिमतां सुमहाशयानामेषैव शिष्यजनशासनरीतिरिष्टा ॥७॥ यत्राऽविधिर्न विनियोगफलं हि तत्र मन्त्रो यथाsविधिवशाद् विफलः प्रयोगे । नाऽस्त्यत्र धर्मचरणस्य तु सूत्रपातः सर्वं धीतमपि तद्विरहे न किञ्चित् ॥८॥ यो धर्मसाधनविधावकृतप्रवेशो दुःखं हि मार्गकथने किल तस्य दृष्टम् । किं वाऽवधीरणमथ प्रतिपत्त्यभाव एवं हाथीतमपि शून्यममर्मबोधात् ॥ ॥ मार्गस्थितेन विहिता तु विराधना स्यादारम्भकारक तया शुभकृन्न दुष्टा । आरब्धधर्मचरणस्य सुमार्गशिक्षा नो कष्टदाऽनभिनिवेशफला च भाव्या ॥ १० ॥ Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.001168
Book TitlePanchsutrakam
Original Sutra AuthorN/A
AuthorBhuvanchandra, Kirtiratnavijay, Dharmkirtivijay, Kalyankirtivijay
PublisherBhadrankaroday Shikshan Trust
Publication Year2006
Total Pages142
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Spiritual, & philosophy
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy