SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ चतुर्थं प्रव्रज्यापरिपालनासूत्रम् रीत्याउनया गृहविनिर्गत एष सम्यग विध्याश्रयाद् भवति सत्फलभाक् क्रियायाः । शुद्धक्रियश्च विकसच्छुभसत्त्वशाली धर्मे विपर्ययमसौ न कदापि याति ॥१॥ एवं विपर्ययविनाकृतशुद्धबुद्धेरिष्टार्थसिद्धिरपि तस्य सुखप्रसाध्या । नैवाउनुपायरचनाऽस्त्यविमूढभावानैवाऽप्युपायरचना विफला स्वकार्ये ॥२॥ यत्किञ्चिदत्र निजकार्यविधावशक्तं तस्य प्रसिध्यति हठादनुपायतैव । कस्याऽपि किञ्चिदपि हेतुरिहाऽन्यथा स्याद् धार्या हृदि प्रकटनिश्चयदृष्टिरेषा ॥३॥ साम्यं प्रयाति कनकोपल-शत्रुमित्रादिद्वन्द्वयोगसमये प्रशमोपलब्ध्या । जित्वाऽऽग्रहग्रहकृतं निजचित्ततापमादाति सम्यगथ सद्गुरुदत्तशिक्षाम् ॥४॥ संवेगवान् गुरुकुले निवसन् विनीतो बाढं गुरुप्रतिनिबद्धमना विवेकी । भूतार्थदृग ‘हिततरं नहि किंचिदस्मा'दित्थं सदा कृतमतिर्मुरुमभ्युपास्ते ॥५॥ Jain Education International For Private77 Personal Use Only www.jainelibrary.org
SR No.001168
Book TitlePanchsutrakam
Original Sutra AuthorN/A
AuthorBhuvanchandra, Kirtiratnavijay, Dharmkirtivijay, Kalyankirtivijay
PublisherBhadrankaroday Shikshan Trust
Publication Year2006
Total Pages142
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Spiritual, & philosophy
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy