SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ अन्योपतापविगमेन च सर्वथैवं गुर्वन्ति भवति निष्क्रमणाय सज्जः । सम्पूजयेज्जिनवरानथ वीतरागान् साधूंश्व शुद्धवसनादिकवस्तुदानात् ॥ ३१ सन्तोषयेत् कृपणकान् विभवानुसारमावश्यकानि च यथाविधि सम्प्रयुञ्ज्यात् । लब्ध्वा सुमङ्गलनिमित्तयुतं च कालं प्राप्याऽधिवासनमथो गुरुपादमूले ॥ ३२ स्फूर्जत्प्रमोदरसकञ्चुकिताङ्गभागः संशुध्यमानहृदयाध्यवसायशाली । त्यक्त्वा स लौकिक गृहस्थजनार्हधर्मान् लोकोत्तरे प्रविशति श्रमणार्हधर्मे ॥ ३३ सैषा किल प्रवरमङ्गलकृज्जिनाज्ञा सिद्ध्यर्थिना बुधजनेन न खण्डनीया । तत्खण्डनं परमनर्थकरं मुमुक्षोस्तत्पालनं भवति मङ्गलहेतुरुच्चैः ॥ ३४ Jain Education International 73 For Private & Personal Use Only www.jainelibrary.org
SR No.001168
Book TitlePanchsutrakam
Original Sutra AuthorN/A
AuthorBhuvanchandra, Kirtiratnavijay, Dharmkirtivijay, Kalyankirtivijay
PublisherBhadrankaroday Shikshan Trust
Publication Year2006
Total Pages142
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Spiritual, & philosophy
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy