SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ त्यक्ता नहि स्वगुरवस्त्यजताऽपि तेन त्यक्तास्तु तेन सुतरां न जहाति यस्तु । निश्चिन्वते हि विबुधाः सकलं फलेन जानन्ति धीरपुरुषाः परमार्थमेतम् ॥ २१ प्राप्तौषधः प्रतिनिवृत्त्य पितॄन् स दद्यादेवं च रोगविगमात् किल जीवयेत् तान् । यद्यद् भवेज्जगति सम्भवकोटिशुद्धं तत्कर्तुमर्हति नरो निजशक्तिसारम् ॥ २२ मात्रादियुङ् नरवरोऽथ भवाटवीस्थः सच्छुक्लपाक्षिकतया दृढधर्मरागः । आदातुमिच्छति परं श्रमणीयधर्मं मिथ्यात्वमूढपरिवारजनावरुद्धः ॥ २३ “स्वजना ममैते आलोचयेदिदमसौ कर्मोग्ररोगविकला न विबोधयोग्याः । अप्राप्तबीजपुरुषेण न साधनीयो रोगो ह्ययं परमनिर्मलबोधिसाध्यः ॥ २४ ―――― सम्यक्त्वरूपपरमौषधमन्तरेण नंक्ष्यन्त्यमी नियमतो गुरुकर्मरोगात् । सम्पादनेन खलु तस्य परं विभाषा कालक्षमाश्च पितरो व्यवहारदृष्ट्या ॥” २५ Jain Education International 69 For Private & Personal Use Only www.jainelibrary.org
SR No.001168
Book TitlePanchsutrakam
Original Sutra AuthorN/A
AuthorBhuvanchandra, Kirtiratnavijay, Dharmkirtivijay, Kalyankirtivijay
PublisherBhadrankaroday Shikshan Trust
Publication Year2006
Total Pages142
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Spiritual, & philosophy
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy