SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ तृतीयं प्रव्रज्याग्रहणविधिसूत्रम् एवं यथोक्तमुनिधर्मविभावनेन सञ्जाततीव्रतरतद्ग्रहणाभिलाषः। तत्प्राप्तये प्रयतनं विधिना तु कुर्यादन्योपतापरहितं स्वहितप्रवीणः ॥ १ अन्योपताप इह तत्प्रतिपत्तिविघ्नमेषोऽनुपाय इति सुज्ञजनेन हेयः । आरभ्यते यदशुभेन पथा नु कार्य जायेत तद्धितकरं न कदापि कर्तुः ॥ २ बोध्यौ कथंचिदपि चाऽप्रतिबुद्धभावौ वैराग्यसारवचनैः पितरौ स्वकीयौ । “तज्जीवितं यदुभयत्र फलावहं स्यात् सद्धर्मसेवनपुरस्सरमेव तच्च ॥ ३ कर्माणि यानि समुदायगतैः कृतानि भोग्यानि तानि समुदायगतैः पुनस्तैः । कुर्याम तत्समुदिता वयमत्र धर्म येनाऽऽयतौ भवति नूनमविप्रयोगः ॥ ४ अस्माकमेकतरुसंश्रितपक्षिसङ्घ - तुल्यो ह्ययं स्वजनसङ्घकृतप्रसङ्गः । स्वच्छन्द-निर्पूण-सुनिश्चित-पार्श्ववर्ती मृत्युर्ग्रहीष्यति कदा- तदहं न जाने ॥५ Jain Education International For Private55 Personal Use Only www.jainelibrary.org
SR No.001168
Book TitlePanchsutrakam
Original Sutra AuthorN/A
AuthorBhuvanchandra, Kirtiratnavijay, Dharmkirtivijay, Kalyankirtivijay
PublisherBhadrankaroday Shikshan Trust
Publication Year2006
Total Pages142
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Spiritual, & philosophy
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy