SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ धर्माय जागृतिमताऽनुदिनं समीक्ष्यं कोऽयं नु काल ? इह किं च ममोचितं स्यात् ? । संप्रेक्षमाण इति योऽनुदिनं तु तिष्ठेत् तस्य प्रमादरहितस्य न धर्महानिः ॥२१॥ आपातरम्यसुखदा विरसावसानाः सर्वे इमे हि विषया नितरामसाराः । सर्वप्रमाथ्यनियतागमनश्च मृत्युनों वार्यते ह्यनुगमस्तु पुनः पुनश्च ॥२२॥ आसेवितः सुपुरुषैः परमं विशुद्धः सर्वात्मनां हितकरो विगतातिचारः । आनन्दमत्र परमं प्रददाति यश्च धर्मः स ओषिधरलं जगतीह तस्य ॥२३॥ धर्माय सर्वसुखदाय सदा नमोऽस्तु धर्मप्रकाशनकराय नमो जिनाय । एतत्प्रपालक-निरूपक-साधकेभ्यो नित्यं नमोऽस्तु शुचिधर्मगवेषकेभ्यः ॥२४॥ स्वीकर्तुमेनमुचितं रुचितं समीहे सम्यङ् मनोवचनकायसमस्तयोगैः । भूयादसौ परममङ्गलकृन्ममेह कल्याणमूर्तिजिनराजपरानुभावात् ॥२५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001168
Book TitlePanchsutrakam
Original Sutra AuthorN/A
AuthorBhuvanchandra, Kirtiratnavijay, Dharmkirtivijay, Kalyankirtivijay
PublisherBhadrankaroday Shikshan Trust
Publication Year2006
Total Pages142
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Spiritual, & philosophy
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy