SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ सम्यग यतेत गृहियोग्यसमस्तकार्यजाले प्रपन्ननिजधर्मगुणानुरूपम् । निर्दोषकर्मणि रतो निजदेहवाणीचित्तक्रियासु शुचितां नितरामुपेयात् ॥११॥ लोकापघातजनकं बहुकष्टसाध्यमारम्भमायतिविराधकमृत्सृजेत् तु । नो दीनतां हि बिभूयान्न तथा हि गर्वं मिथ्याग्रहादपसरेद् ऋजुतां श्रयेच्च ॥१२॥ भाषेत नो वितथकर्कशहीनभाषां पैशुन्यवाक्यमपि नैव न चाऽनिबद्धम् । भाषां वदेद्धित-मित-प्रिय-पथ्य-सत्यां कार्ये सदा सुजनभावमुपाश्रयेच्च ॥१३॥ कुर्यान्न जीववधमत्र सुखाभिलाषी नैवाऽऽददीत परकीयमदत्तवस्तु । दारा न कामुकतयाऽन्यजनस्य पश्येद् व्यर्थक्रिया परिहरेच्छुचिकायका ॥१४॥ लाभोचितं सुचतुरो विदधीत दानं . लाभोचितं च सुखभोगपरायणः स्यात् । लाभोचितं च विदधीत कुटुम्बकाएँ लाभोचितं निधिगतं हि धनं स कुर्यात् ॥१५॥ Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.001168
Book TitlePanchsutrakam
Original Sutra AuthorN/A
AuthorBhuvanchandra, Kirtiratnavijay, Dharmkirtivijay, Kalyankirtivijay
PublisherBhadrankaroday Shikshan Trust
Publication Year2006
Total Pages142
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Spiritual, & philosophy
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy