________________
प्राप्ता गुणा अभिनवाश्चिरसङ्गतास्तु दोषा अतः परिहरेद् गुणहीनसङ्गम् । सो धार्मिक जनस्य भवेदधर्मप्रोत्साहकोऽत्यशुभयोगपरम्पराकृत् ॥६॥
त्याज्यं समस्तमपि लोक विरुद्धमत्र निन्दास्पदो भवति येन जनेषु धर्मः । संक्लेश एष इति तीव्रमबोधिबीजं स्वस्याऽऽत्मनोऽप्यलमबोधिफलं परस्य ॥७॥
अस्मात्परो जगति नास्ति महाननर्थः संसारकाननगतस्य किलाऽन्धतैषा । या केवलं विकटसङ्कटजन्मदात्री पापानुबन्धनकरी च भयङ्करी च ॥८॥
अन्धोऽनुकर्षक जनं भिषजं नु रुग्णो भीतस्तु वीरपुरुषं धनिकं दरिद्रः । सेवेत भावसहितं विधिना तथैव मित्राणि धर्मसहितानि भजेद् गुणेच्छुः ॥९॥
अस्मान्न सुन्दरतरं किमपीति मत्वा मित्रेषु तेषु निबिडं बहुमानयुक्तः । काङ्क्षेत् तदीयवचनं प्रतिपद्य सम्यङ् निष्पादयेच्च सकलं न तु खण्डयेच्च ॥ १० ॥
Jain Education International
For Priva35 & Personal Use Only
www.jainelibrary.org