SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ द्वितीयं धर्मपरिभावनासूत्रम् (वसन्ततिलकावृत्तम्) जाते सुधर्मगुणलाभशुभाभिलाषे भाव्यं हृदि प्रवधर्मगुणस्वरूपम् । धर्मः स्वभावरुचिरः परमार्थहेतुधर्मः परो हितकरश्च सहानुगामी ॥१॥ धर्मोऽस्ति दुष्करतरः परिपालने हि भङ्गे च दारुणफलो भवति प्रमादात् । बाढं विमोहजनकः खलु तस्य भङ्गो धर्मोऽपि दुर्लभतरो भवतीति भाव्यम् ॥२॥ हिंसा-मृषावचन-चौर्य-परिग्रहान्यदाराभिलाषविरतिप्रमुखं यथार्हम् । स्थूलात्मकं गृहिजनोचितसद्विधानं श्राद्धोऽतिभावसहितं समुपाददीत ॥३॥ स्वीकृत्य चैतदथ तत्परिपालनायां सम्यग् यतेत सततं प्रतिबद्धकक्षः । संसाधयेच्च तदथो विमृशेज्जिनाज्ञां तिष्ठेत् तथैव सततं तदधीनतायाम् ॥४॥ आज्ञा हि मोहविषवारणमूलमत्र आज्ञा क्रुदादिदहनोपशमे जलं च । कर्मोग्ररोगशमने प्रमं चिकित्साशास्त्रं तथा शिवफलप्रदकल्पशाखी ॥५॥ Jain Education International 29 For Private & Personal Use Only www.jainelibrary.org
SR No.001168
Book TitlePanchsutrakam
Original Sutra AuthorN/A
AuthorBhuvanchandra, Kirtiratnavijay, Dharmkirtivijay, Kalyankirtivijay
PublisherBhadrankaroday Shikshan Trust
Publication Year2006
Total Pages142
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Spiritual, & philosophy
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy