SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ सूत्रार्थदानं किल पाठकानां साधुक्रियां साधुगणस्य शुद्धाम् । उपासकानां वरमुक्तिमार्गसंसाधकान् सर्वसुधर्मयोगान् ॥२१॥ माङ्गल्यलाभाय समुत्सुकानां शुभाशयानां सनरामराणाम् । मार्गानुकूलाचरणं सुचारु सर्वात्मनां सर्वमहं प्रशंसे ॥२२॥ (त्रिभिः कुलकम्) एषा प्रशंसा विधिपूर्वका स्याछुद्धाशया सत्प्रतिपत्तियुक्ता । अनुत्तरानन्यगुणार्हदादिदिव्यानुभावाद् गतदूषणा स्यात् ॥२३॥ ये वीतरागा विदिताखिला अचिन्त्यसामर्थ्ययुता जिनेशाः । शिवात्मकाः सर्वशिवकराश्च यच्छन्तु ते मे सुकृतेषु शक्तिम् ॥२४॥ मोहाभिभूतोऽहमनादिकालान्मूढोऽस्मि पापोऽस्मि सुदुःखितोऽस्मि । हिताहितानामनभिज्ञ एव सुज्ञो भवेयं भगवत्प्रसादात् ॥२५॥ 19 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001168
Book TitlePanchsutrakam
Original Sutra AuthorN/A
AuthorBhuvanchandra, Kirtiratnavijay, Dharmkirtivijay, Kalyankirtivijay
PublisherBhadrankaroday Shikshan Trust
Publication Year2006
Total Pages142
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Spiritual, & philosophy
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy