SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ एतच्च सर्वनयशुद्धतया विशुद्धानारोपमुख्य-नयमुख्यतया विबोध्यम् । द्रव्यास्तिकं समधिकृत्य गतोऽधिकारः पर्यायदृष्टिमधिकृत्य तु कथ्यतेऽथ ॥ ३१ कमैव कारणमलं भवमोक्षभेदे नैवाऽऽत्मभूतमथ नाऽपि च कल्पितं तत् । यद्यात्मभूतमथ कल्पितमेव तत्स्यामोक्षे भवे च न भवेत् किल कोऽपि भेदः ॥ ३२ विध्यातदीप इव संततिभङ्गरूपो मोक्षोऽपि नो भवति संगतिभाग विचारे । सद्वस्तुनोऽपि विलयोऽभिमतो मतेऽस्मिलुत्पाद एवमसतोऽपि भवेत् सुमान्यः ॥ ३३ एतन्मते पुनरपि प्रभवो भवस्य न स्यात् समञ्जसमिदं विदुषां हि दृष्टौ । नानादिता च घटतेऽत्र मते भवस्य नो कार्यकारणनिबन्धकूता व्यवस्था ॥ ३४ तादृक् स्वभावपरिकल्पनमप्ययुक्तमन्त्यक्षणस्य हि निरन्वयता निवृत्तेः । नष्टे च वस्तुनि कथं भवतु स्वभाव ? आद्यक्षणस्य विषयेऽपि विचिन्त्यमेतत् ॥ ३५ Jain Education International For Priva? & Personal Use Only www.jainelibrary.org
SR No.001168
Book TitlePanchsutrakam
Original Sutra AuthorN/A
AuthorBhuvanchandra, Kirtiratnavijay, Dharmkirtivijay, Kalyankirtivijay
PublisherBhadrankaroday Shikshan Trust
Publication Year2006
Total Pages142
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Spiritual, & philosophy
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy