SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ सुस्वागतम् प्रपञ्चसूत्रे परितः प्रवृत्तान् पूज्यान् प्रणम्य प्रतिवेदयामि । श्रीपञ्चसूत्रं किल हारिभद्रं सेव्यं यदीच्छाऽऽत्महिते समस्ति ॥१॥ एतस्य भाषान्तरकर्म चारु निष्पादितं श्रीभुवनाद्यचन्द्रैः । पद्यात्मकस्याऽस्य मुदा करोमि सुस्वागतं सूत्रविबोधकस्य ॥२॥ प्रकाश्यते सूत्रमिदं पवित्रं कीर्तित्रयेणाऽद्य मनोज्ञचित्रम् । स्वाध्याय एतस्य समस्तसङ्के तनोतु सर्वत्र सुखं विचित्रम् ॥३॥ -विजयशीलचन्द्ररिः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001168
Book TitlePanchsutrakam
Original Sutra AuthorN/A
AuthorBhuvanchandra, Kirtiratnavijay, Dharmkirtivijay, Kalyankirtivijay
PublisherBhadrankaroday Shikshan Trust
Publication Year2006
Total Pages142
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Spiritual, & philosophy
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy