SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ अर्थं परात्पमयं च ततः प्रकारैस्तैस्तैस्तु साधयति तत्कुशलः प्रकामम् । संस्थापयत्यपरहृत्सु च धर्मबीजबीजानि मोदनमुखानि महोदयोऽसौ ॥४६॥ सत्कर्तृवीर्यसहितश्च समन्तभद्राकारो वन्ध्यशुभचेष्ट उदारचेताः । हेतुः परः प्रणिधिमुख्यशुभाशयानां दीपश्च मोहतिमिरे प्रसरत्प्रकाशः ॥४७॥ रागामयप्रशमने वरवैद्यरुपो द्वेषानलप्रशमने जलधिस्वरूपः । संवेगसिद्धिकर एष भवेदचिन्त्यचिन्तामणिः सकलजन्तुसुखावहत्वात् ॥४८॥ (युग्मम्) एवं पार्थवरसाधक एष बाद नैकेषु जन्मसु कूतप्रतिसेवनातः । संक्षीयमाणकलुषो विक्सच्छुभांशः प्राप्नोति जन्म चम चमाप्तिहेतु ॥४९॥ तस्मिन् भवे त्वविकलस्वपरार्थहेतौ संपाद्य सर्वकरणीयमपास्तकर्मा । सिद्धिं विमुक्तिमथ निर्वृतिमेष याति निःशेषदुःखनिचयस्य करोति चाऽन्तम् ॥५०॥ Jain Education International 101 For Private & Personal Use Only www.jainelibrary.org
SR No.001168
Book TitlePanchsutrakam
Original Sutra AuthorN/A
AuthorBhuvanchandra, Kirtiratnavijay, Dharmkirtivijay, Kalyankirtivijay
PublisherBhadrankaroday Shikshan Trust
Publication Year2006
Total Pages142
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Spiritual, & philosophy
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy