SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ भोगक्रिया सकलसाधनसंभृता स्यादन्योपतापरहिता सशुभानुबन्धा । संक्लेशदोषविगमात् प्रवरा मता सा तत्तत्त्वखण्डनवशादितर न पूर्णा ॥४१॥ एवं हि सुन्दरभवादिकमाप्यतेऽत्र मोक्षार्थसाधकमनेन शुभानुबन्धम् । जानाति सर्वमिदमेष विशुद्धचेता ज्ञानं प्रयोजकमिदं किल कथ्यतेऽत्र ॥४२॥ ज्ञाने सतीह किल संभवति प्रवृत्तिः सद्धर्मसाधनविधावुचिताधिकारा । भावः प्रवर्तक इहाऽस्ति न मोहभावः प्रायोऽत्र विघ्नविरहः सदुपाययोगात् ॥४३॥ यत्कर्मणामपगता अशुभानुबन्धा यत्स्वीकृताश्चिरसुभावितधर्मयोगाः । तस्मात् प्रवर्तत इहाउधिकृते स सम्यङ् निष्पादयत्ययमनाकुल इष्टसाध्यम् ॥४४॥ एवं क्रियाऽस्य सकला खलु निष्कलङ्का स्यात् साधिकाडलमकलङ्कपदोपलब्धः । सर्वानुबन्धरचनाऽपि सदा शुभा स्यादुच्चोच्वशुद्धतरयोगविधानसिद्ध्या ॥४५॥ Jain Education International For Private99 Personal Use Only www.jainelibrary.org
SR No.001168
Book TitlePanchsutrakam
Original Sutra AuthorN/A
AuthorBhuvanchandra, Kirtiratnavijay, Dharmkirtivijay, Kalyankirtivijay
PublisherBhadrankaroday Shikshan Trust
Publication Year2006
Total Pages142
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Spiritual, & philosophy
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy