SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ प्रज्ञेदृशी भवति तस्य विवेकयोगाद् भावोऽपि तस्य खलु साहजिकस्तथैव । स्यात् तादृशी परिणतिर्गुरुमन्तरेण मार्गात् परिच्यवति नैव ततोऽयमिष्टात् ॥३६॥ लेश्याऽपि वृद्धिमुपयाति हि तेजसोऽस्य प्रोक्तं यथा किल महामुनिनाडगमेषु । 'अत्येति वै मुनिरिहाऽखिलदेवतेजोलेश्यां तु वत्सरमितश्रमणत्वकाले' ॥३७॥ संप्राप्नुवन् क्रमिकशुक्लतरस्थितिं च शुक्लाभिजातिरयमत्र भवेन्मुनीन्द्रः । प्रायो भवन्त्यशुभकर्मरसानुबन्धाः क्षीणास्तथा क्षयमुपैति हि लोकसंज्ञा ॥३८॥ त्यक्तानुकूलगमनः प्रतिकूलगामी योगीति नाम लभते श्रमणार्हयोगैः । श्रामण्यमेष भजते तु यथाप्रतिज्ञं सर्वोपधाविरहितं विधिभावसारम् ॥३९॥ एवं लभेत भवमन्त्यभवस्य हेतुं रूपादिकं विलसिते करणं यथा स्यात् । भोगक्रिया भवति पूर्णपदा किलैतैर्यत् साधनान्यविकलानि हि साधकानि ॥४०॥ Jain Education International For Priva97 & Personal Use Only www.jainelibrary.org
SR No.001168
Book TitlePanchsutrakam
Original Sutra AuthorN/A
AuthorBhuvanchandra, Kirtiratnavijay, Dharmkirtivijay, Kalyankirtivijay
PublisherBhadrankaroday Shikshan Trust
Publication Year2006
Total Pages142
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Spiritual, & philosophy
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy