SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ कश्चिद्रुजा विषमया परिपीडितः सन् तद्वेदनानुभववान् विदितस्वरूपः । निर्विण्णभावमधिगम्य ततश्च सुज्ञवैद्योपदेशमनुसृत्य करोत्युपायान् ॥ २१ ॥ सर्वं यथेच्छचरणं निरुणद्धि सोडसावल्पं भुनक्ति हितकृद् विरसं च पथ्यम् । दुर्व्याधिना क्रमश एष विमुच्यमानः पीडानिवृत्तिमपि वेदयति क्रमेण ॥२२॥ आरोग्यलाभपरिवर्तनजाततोषस्तज्जन्यनिर्वृतिसुखेन दृढीकृतेच्छ: । क्षारोपलेपमथ शल्यचिकित्सितं च स स्वीकरोति गदशान्तिकरं प्रतीत्य ॥ २३॥ अव्याकुलो भवति च स्वसमीहिताप्तेः पीडाव्यथाविरहितोऽवहितः क्रियायाम् । लेश्या शुभा प्रतिदिनं किल वर्धतेऽस्य वैद्ये तथा हृदयतो बहुमानभावः ॥२४॥ रोगोपचारविषये सहजः क्रमोऽयं मोक्षार्थिसाधुविषयेऽप्ययमेवमेव । कर्माणि रुग् जनिजरामरणादि पीडा, वैद्यस्तु सद्गुरुरिति प्रकृतेऽवसेयम् ॥२५॥ Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.001168
Book TitlePanchsutrakam
Original Sutra AuthorN/A
AuthorBhuvanchandra, Kirtiratnavijay, Dharmkirtivijay, Kalyankirtivijay
PublisherBhadrankaroday Shikshan Trust
Publication Year2006
Total Pages142
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Spiritual, & philosophy
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy