SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ अनन्यसदृशमाकाशीयव्यायामान् प्रीणन् फ्लेचरपक्षी षोडशवर्तुलयुतमवपतनं सहजतयाऽसाधयदद्य । द्वितीयदिने च तेन सहैव चक्रत्रयाकारमवपतनं कृत्वा श्रेष्ठतामसाधयत् । प्रतिहोरं जोनाथन् विविधप्रयोगान् निदर्शयन्, सूचनानि कुर्वाणः, प्रेरकवचनानि कथयन्, मार्गदर्शनं च कुर्वन् प्रत्येकं स्वशिष्याणां पार्वे एवाऽवतिष्ठति स्म । तथा तैः सार्धमेव दिवा रात्रौ वा वर्षायां झञ्झानिलेषु चाऽपि वाऽऽनन्दार्थमेवोड्डयते स्म । समाजस्तु तदा सर्वकालमपि किंकर्तव्यमूढतया निरुपायतया च सर्वमपि पश्यन् तटे तिष्ठति स्म । Jain Education International For Private & Personal Use Only 63 www.jainelibrary.org
SR No.001165
Book TitleSagarvihangam
Original Sutra AuthorN/A
AuthorMeera Bhatt, Kirtiratnavijay, Dharmkirtivijay, Kalyankirtivijay
PublisherBhadrankaroday Shikshan Trust
Publication Year2006
Total Pages90
LanguageSanskrit
ClassificationBook_Devnagari & Discourse
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy