SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ 194 Some Aspects of Indian Culture अष्टमो भावः आयु:स्थानाधिपे शुक्रे कीटे मध्यजीवी च भविता सुखजीवी केतुदायांतिमे काले कीर्तिशेषो बुधदाये गंडता च षष्ठीवर्षे गुरुसमन्विते । भवेन्नरः ॥३७॥ भविष्यति । पुरापरे ॥३८॥ महामृत्युंजय जाप तस्मिन् काले समाचरेत् । पञ्चाशद्वत्सरे पूवे कापि पीडा च जायते ॥३९॥ साधूनामन्नदानं च तस्मिन् काले रसे रसे तदा काले कीर्तिशेषो समाचरेत् । भवेन्नरः ॥१०॥ नवमो भावः भाग्ये गुरुसमायोगे संपूर्णभाग्यमादिशेत् । पञ्चविंशाभाग्यवृद्धिः उपर्युपरि वृद्धिमान् ।।११।। धर्ममागे मति चैव दाता दीनदयापरः । अदृष्टशाली भविता स्वकुले योगवान् भवेत् ॥४२॥ धर्मकार्य च कुर्वीत धर्ममागे प्रवृत्तिमान् । सुकर्मा मानवान् जातः कर्मकौशलवान् भवेत् ॥४३॥ न्यायदर्शी न्यायवादी न्यायाधीशो भविष्यति । देशोपकारकरण: देशोपद्रवनोदन: ॥४३॥ वयोऽन्ते ज्ञानशाली च देवतागुरुभक्तिभाक् । विविक्तसेवी भविता सदाचारो भविष्यति ॥४४॥ गेह च तात वाहनमुख भविता समोहासुख च भविता तनयाभिवृद्धिः ॥४५॥ च पूर्णविभवः बहुभाग्यशाली । मतिश्च भविताऽऽयसमव्ययी च ॥४६॥ नाण' धमे इत्थं द्वादशभावानां दशाभुक्तिप्रकारस्तु फलमुक्त दिइमात्रमिह समासतः । सूच्यते ॥४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001132
Book TitleSome Aspects of Indian Culture
Original Sutra AuthorN/A
AuthorA S Gopani, Nagin J Shah, Dalsukh Malvania
PublisherL D Indology Ahmedabad
Publication Year1981
Total Pages211
LanguageEnglish
ClassificationBook_English & Discourse
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy