SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ Satyasamhita and ... Jain Education International दशमाब्दे परे काले विद्याभ्यासन्च कुर्वीत विंशत्यब्दे पूर्वकाले विदेशगमन वासो त्रिपूर्वे तु जातश्व स्वदेशागमन जात न हि चाद् द्वीपान्तरे बासो चत्वारिंवत्सरे पूर्वे पचाद् विसर्जनचैव बहुकष्ठञ्च जायते यत्नकार्ये बन्धन' मरणञ्चैव पञ्चषष्टौ तदा काले सुखदाये पञ्चत्वारिके काले देशानां हितकारी कारागारनिवेशादिबहुकष्टच महाविघ्नो एकषष्टौ वत्सरे द्विषष्टौ वत्सरे भार्यासौख्यसुखोद्भवः । नीतिशास्त्रप्रसङ्गकृत् ॥९०॥ द्वित्रिस्थल निवासवान् । न्यायदर्शी प्रसिद्धिमान् ||१२|| तदा पुनः । पठिष्यति ॥ ८९॥ कृते नृसिंहरूपेण द्वापरे कृष्णरूपेण नीतिशास्त्रविशारदः । सौकर्यजीवनम् ॥९१॥ देशसेवादिमूलतः । चतुश्चत्वारिके पुरा ||१३|| स्वदेशगमन भगेत् । च बहूना मुपदेशकृत् ॥१४॥ श्वेतप्रभु तन्मूलात्कार्यसिद्धिश्च जातकस्य जायते । राजभीतिर्महत्यपि ॥९५॥ बहूनाश्च भविष्यति । जातकस्य तदा परे ||९६ ॥ विरोधश्च महान् भवेत् । काले विदेशगमनं भवेत् ॥ ९७ ॥ सार्वभौमस्तस्य दर्शनमादिशेत् । देवांशोऽय भवेज्जातो मानुष विष्णोरंशब्च जायते इति सत्यस्य क्वचिदूभवेत् ॥९८॥ रूपमास्थितः । सम्मतम् ॥९९॥ प्रवृत्तिकृद् । पश्चादपि च जातश्व ज्ञानमार्गे कृष्णदेवे च भक्तिश्च विरक्तिश्च भविष्यति ॥ १०० ॥ त्रेतायां रघुरूपतः । कलावंशेन जायते ॥१०१॥ आदौ केतुदशा पिता च सुखवान् शुक्रे च विद्यापटुः वैवाहादिशुभव पुत्रजनन' पित्रोर्विनष्टं भवेत् । For Private & Personal Use Only 181 www.jainelibrary.org
SR No.001132
Book TitleSome Aspects of Indian Culture
Original Sutra AuthorN/A
AuthorA S Gopani, Nagin J Shah, Dalsukh Malvania
PublisherL D Indology Ahmedabad
Publication Year1981
Total Pages211
LanguageEnglish
ClassificationBook_English & Discourse
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy