SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ , अपभ्रंशप्रकरणम् । अपभ्रंशे इदम् किम्' इत्येतयोरत्वन्तयोरियत्कियतोर्यकारादे रवयवस्य डित एवड इत्यादेशो वा भवति ॥ एवडु अंतर । केवडु अंतर ॥ . पक्षे । एत्तुलो । केत्तुलो ॥ - परस्परस्यादिरः ॥ ४०९॥ अपभ्रंशे परस्परशब्दस्यादि"रकारो भवति ॥ .. . ते मुग्गडा हराविआ" जे परिविट्ठा" ताहं । अवरोप्पर जोअंताहं सामिउ" गंजिउ जाहं ॥ १॥ कादि-स्थैदोतोरुचारलाघवम् ॥ ४१० ॥ अपभ्रंशे कादिषु व्यञ्जनेषु स्थितयोः ए ओ" इत्येतयोरुच्चारणस्य" लाघवं प्रायो भवति । सु चिंतिजइ माणु" ॥ [ ३९६.२ ]. तसु हउं कलि-जुगि दुल्लहहो ॥ [३३८.१] पदान्ते उं-हुं-हिं-हंकाराणाम् ॥ ४११ ॥ अपभ्रंशे पदान्ते वर्तमानानां" उ हुं हिं हं इत्येतेषां उच्चारणस्य लाघवं प्रायो" भवति ॥ अन्नु जु तुच्छउँ तहे धणहे ॥ [३५०.१] बलि किजउं सुअणस्सु ॥ [३३८.१] दइवु घडावइ वणि तरहुं ॥ [३४०.१ ] तरहुं वि वकलु ॥ [३४१.२] . 1 यद् A. 2 तद् A. 3 वकारादे° A. 4 अंतर C. 5 केवड C. 6 Bomits: 7 B omits. 8 एतुल्लो B. 9 केत्तुल्लो B. 10 °स्यादेरः C, 11 परस्परस्या° PV. 12 हराविया A. 13 परविठ्ठा A. 14 अवरुप्पर AB. 15 सामि C. 16 3 AB; C omits एओ इत्येतयोः। 17 उच्चारस्य B. 18 सुग्घे C, सुघे P. 19 माण A. 20 वर्तमानानां C. 21 B transposes as प्रायो लाघवं. 22 सुयणस्सु A, सुअस्सु C. 23 emended (see supra 340. 1). दइउ ACPV, दइउ B. 24 तरहं A. 25 तरहं A; B omits. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001127
Book TitleApbhramsa of Hemchandracharya
Original Sutra AuthorHemchandracharya
AuthorKantilal Baldevram Vyas, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1982
Total Pages229
LanguageApbhramsa, Sanskrit, Gujarati
ClassificationBook_English, Grammar, & Language - Grammer
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy