SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ अपभ्रंशप्रकरणम् । मई जाणिउँ प्रिय -विरहिअहं कवि धर होइ विआलि'। नवर मिअंकु वि तिह' तवइ जिह दिणयह खय - गालि ॥ ५ ॥ [३७७.१] एवं तिध-जिधावुदाहा? ॥ यादृक्तादृक्कीगीदृशां दादेहः ॥ ४०२ ॥ अपभ्रंशे यादगादीनां दादेवयवस्य डित् एह इत्यादेशो भवति ॥ मई भणियउ" बलिराय" तुहुं" केहउ मग्गणु" एहो । जेहु तेहु न वि होइ वढ सइँ नारायणु" एहो ॥ १ ॥ अतां डइसः ॥ ४०३ ॥ अपभ्रंशे यादृगादीनामदन्तानां यादृशतादृशकीदृशेदृशानां" दादेरवयवस्य डित् अइस इत्यादेशो भवति ॥ जइसो । तइसो । कइसो । अइसो ॥ ___ यत्र-तत्रयोस्त्रस्य डिदेत्य्वत्तु ॥ ४०४ ॥ अपभ्रंशे यत्रतत्रशब्दयोस्त्रस्य एत्थु अत्तु इत्येतौ डितौ भवतः ॥ जइ सो घडदि" प्रयावदी केत्थु वि लेप्पिणु सिक्खु । जेत्थु वि तेत्थु वि एत्थु जगि भण" तो तहे सारिक्खु ॥१॥ जत ठिदो । तत्तु ठिदो ॥ एत्थु कुत्रात्रे॥४०५॥ . 1 मइ C.. 2 जाणिउ BCV. 3 पिय A, प्रिअ BP, पिअ T. 4 वियालि ABD. 5 नवरि BP, णवर T. 6 मियंकु AD. 7 तह A. 8 दिणयर AC. 9A omits. 10 विधावुदाहायौँ A.. 11 भणिअउ BP. 12 बलिउ राय C, बलि राउT. 13 तुहं A. 14 मग्गण V. 15 एहु PT. 16 सइ A. 17 नारायण B. 18 एहु PTV. 19 अत B. 20 याहशादीनां B. 21 कीदृशानां D (for कीदृशेदृशानां ). 22 जइसु T. 23 तइसु r. 24 कइसु T. 25 अइसु T. 26 यत्रतत्रयोः त्रस्य D. 27 डितेत्य्वत्तु D. 28 °शब्दयोः त्रस्य A. 29 घडिदि T. 30 जुगि B. 31 भणि AB. 32 तेहिं C, तहि TV. 33 सरिक्खु T. 34 यत्तु A. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001127
Book TitleApbhramsa of Hemchandracharya
Original Sutra AuthorHemchandracharya
AuthorKantilal Baldevram Vyas, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1982
Total Pages229
LanguageApbhramsa, Sanskrit, Gujarati
ClassificationBook_English, Grammar, & Language - Grammer
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy