SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ अपभ्रंशप्रकरणम् । उअ कणिआरु' पफुल्लिअर कंचण - कंति - पयासु । गोरी - वयण - विणिज्जिअउ' नं सेवइ वणवासु ॥ ५ ॥ पक्षे | मोऽनुनासिको वो वा ।। ३९७ ॥ अपभ्रंशेऽनादौ वर्तमानस्यासंयुक्तस्य मकारस्यानुनासिको" वकारो वा भवति ॥ कम्वलु” कमलु । भम्वरु" भमरु || लाक्षणिकस्यापि । जिम्व" । तिम्व" । जेम्ब" | तेम्व" । जाम्व" । ताम्व" || अनादावित्येव । मयणु ॥ असंयुक्तस्येत्येव । तसु पर सभलउं " जम्मु ॥ [ ३९६.३ ] वाधो रो लुक् ॥ ३९८ ॥ अपभ्रंशे संयोगादधो वर्तमानो रेफो लुग् वा भवति ॥ जइ म्वइ" पावीसु पिउ ।। [ ३९६.४ ] जइ भग्गा पारकडा तो सहि मज्झु प्रिएण " ॥ [ ३७९.२ ] अभूतोऽपि क्वचित् ॥ ३९९ ॥ अपभ्रंशे क्वचिदविद्यमानोऽपि रेफो भवति ॥ 24 25 त्रासु महारिसि एउ" भणइ जइ सुइ" - सत्थु पमाणु" । •26. माय चलण नवताहं" दिवेदिवे" गंगा - न्हाणु ॥ १ ॥ कचिदिति किम् । वासेण वि भारह - खम्भि बद्ध ॥ 81 आपद्विपत्संपदां द इ: ॥ ४०० ॥ अपभ्रंशे आपद् विपद् संपद् इत्येतेषां दकारस्य 32 वयणु C. 1 कणियारु AD. 2 पफुल्लिउ. AC. 5 विणिज्जिउ A, विणिज्जियउ 7. वणवास A. 8 मोनुनासिको Cv. अनुनासिको V. 11 कवॅलु PTV. ज़िवँ PTV 14 A omits; तिवँ PTV PV Comits. 17 APV omit. 20 केवँइ TV. 21 पिएन AB, प्रियेण एउँT. 24 सइ C. 25 पमाण A. दिवि ACV.. 29 गंगण्हाणु T. 32 दकार BP. Jain Education International इकारो भवति ॥ ९.३ 3 कंचणु C. C. . 6 तं 9 अपभ्रंशेनादौ AV. 12 भवरु PTV. 10 मकारस्य 13 A omits; 15 जेव PV; C omits. 16 तेव 18 APY omit. 19 सभलउ APV. TV. 22 अभूतोऽपि P. 23P, 26 मायहे P. 27 नर्मतांहं C. 28 दिवि 30 बद्धं A, बहु T. 31 इACD.. For Private & Personal Use Only 4 वयणि A, AC, णं 'T. www.jainelibrary.org
SR No.001127
Book TitleApbhramsa of Hemchandracharya
Original Sutra AuthorHemchandracharya
AuthorKantilal Baldevram Vyas, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1982
Total Pages229
LanguageApbhramsa, Sanskrit, Gujarati
ClassificationBook_English, Grammar, & Language - Grammer
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy