SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ अपभ्रंशप्रकरणम् । भ्यसाम्भ्यां तुम्हहं ॥ ३७३ ॥ अपभ्रंशे युष्मदो भ्यस् आम् इत्येताभ्यां सह तुम्हहं' इत्यादेशो भवति ॥ तुम्हहं होतउ आगदो। तुम्हहं केरऽ धणु ॥ तुम्हासु सुपा ॥ ३७४ ॥ अपभ्रंशे युष्मदः सुपा सह तुम्हासु' इत्यादेशो भवति ॥ तुम्हासु ठिों ॥ सावस्मदो हउं ॥ ३७५ ॥ अपभ्रंशे अस्मदः सौ परे हउं इत्यादेशो भवति ॥ तसु हउं कलिजुगि' दुलहहो [ ३३८.१] । जस् - शसोरम्हे अम्हई ॥ ३७६ ॥ अपभ्रंशे अस्मदों जसि शसि च परे प्रत्येकं अम्हे अम्हइं इत्यादेशौ भवतः ॥ अम्हे थोवा रिउ बहु कायर एम्ब" भणंति । मुद्धि निहालहि गयण - यलु कइ जण जोण्ह करंति ॥ १ ॥ अंबणु" लाइवि जे गया पहिअ पराया" के वि। · अवसु" न सुअहिं सुहच्छिअहिं जिम्ब अम्हई तिम्व ते वि ॥२॥ .. अम्हे देक्खई" । अम्हइं देक्खई" । वचनभेदो यथासंख्यनिवृत्त्यर्थः ॥ टा-ड्यमा मई ॥ ३७७ ॥ अपभ्रंशे अस्मदः टा ङि अम् इत्येतैः सह मई इत्यादेशो भवति ॥ 1 युष्मदे C. 2 तुम्हं B. 3 केरउ T. 4 युष्मदोः B. 5 तम्हासु C. 6 ठियं C. 7 कलियुगि C. 8 युष्मदो B. 9 प्रत्येक C. 10 बहुय C. 11 एव C, एम T. 12 नियालहि A, निहालिहिं B. 13 गअणअलु T. 14 अम्बण A, अंवणु B T. 15 पहिय A. 16 पराआ T. 17 अवस P TV. 18 सुहच्छिअइ T. 19 जिम्व C, जि P V. 20 तिवें P V. 21 देवखहुँ T. 22 °संख्या V. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001127
Book TitleApbhramsa of Hemchandracharya
Original Sutra AuthorHemchandracharya
AuthorKantilal Baldevram Vyas, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1982
Total Pages229
LanguageApbhramsa, Sanskrit, Gujarati
ClassificationBook_English, Grammar, & Language - Grammer
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy