SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ (189) रण्णु रत्तिए 'रक्स (रक्षक) ४१८-२ रुअहि, रुअसि (रोदिषि) ३८३-१ रच्चसि (रज्यसे) . ४२२.१७ रुच्चइ (रोचते) ३४१-१ रडतउ (रुदन्) ४४५-१ रुठी (रुष्टाम ) ४१४-४ ३६०.१ रुणझुणि ('रुणझुण'-शब्दं कुरु)३६८ रण-गयहिं (रणगतयो:) ३७०-३ रुद्धी (रुद्धा) ४२२.१२ रण-दुभिक्खें (रणदुर्भिक्षण) ३८६-१ रुहिरें (रुधिरेण) ४१६-१ रणडइ (अरण्ये) ३६८ रूअउ, रूअडउ (रूपकम)४१९-१,४२२-१३ (अरण्यम्) ३४१-१ रूसइ (रुष्यति) ३६८.१,४१४-४ (रक्तया) ४३८.२ रूसणा (=रोषयुक्ताः ) ४१८-३ रत्तडी (रात्रिः ) ३३०-२ रूसेसु (रुषिष्यामि) ४१४.४ रदिए (रत्या) रेसि (Dअर्थे) ४२५-१ रयणाई (रत्नानि) (रेखा) ३३०-१,३५४-१ रयणनिहि (रत्ननिधिम् ) ४२२-३ 'रोमावलिहे (रोमावल्या:) ३५०-१ रयण-वणु (रदनवणः) ४०१.३ रोसु (रोषः) रयणी (रजनी) ४०१-१ लउ (लयम् ) ४१४-२ रवण्णा (रम्या:) . ५२२-१० लक्खु (लक्षम्) ३३२-१ रवि-अत्थमणि (रव्यस्तमने) ४४४-१ लक्वेहि (लक्षैः) रसु (रसम्) ४०१-3 लग्गइ (लगति) ४२०-३,५२२-६ रहवरि (रथवरे,रथोपरि) ३३१ ।। लग्गिवि (लगित्वा) ३३९ राय (रागायाः) ३५०-१ लग्गा (लग्गानि) ४४५-१ (राज) ४०२ लच्छि (लक्ष्मीः ) ४३६ रावणरामहं (रावणरामयोः) ४०७ लजिज्जइ (लज्ज्य ते) ४१९-३ राह-पोहरहं (राधापयोधरयोः) ४२०.२ लज्जेज्जंतु (अलज्जिष्यम् ) ३५१ राही (राधिका) ४२२-५ 'लज्जु (लज्जम् ) ४३०-१ राहु (राहुः,राहो) ३८२,३९६-१ लब्भइ (लभ्यते) ४१९-२ रिउ (रिपवः, रिपु) ३७६-१, (लभते) ३९५-३ लहंति (लभन्ते) ३४१-२,४१४-२ रिउ-रुहिरें (रिपुरुधिरेण) ४१६-१ लहंतु (अलप्स्य त) ३९५-१ रिद्धिहिं (ऋद्धौ) ५१८.६ लहहि (लभसे) ३८३-२ 'रिसि (ऋषिः ) ३९९-१ लहहिं (लभन्ते) राय Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001127
Book TitleApbhramsa of Hemchandracharya
Original Sutra AuthorHemchandracharya
AuthorKantilal Baldevram Vyas, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1982
Total Pages229
LanguageApbhramsa, Sanskrit, Gujarati
ClassificationBook_English, Grammar, & Language - Grammer
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy