SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ (172) गोरडी (गौरी) ३९५-४, घरि ४२०-३,४३१-१, घरहिं ४२२-१३ ४३६ घरिणि (गृहिणीम् ) ३७०-३ गोरि (गौरी, गौरि) ३९९, घल्लइ (क्षिपति) ३३४, ४२२-८ घल्लंति (क्षिपन्ति) ४२२-३ गोरिअहे-गोरिहे (गौर्याः) ३९५-१, घाउ (घातम्) ४१४-३ धुटेहिं (= 'घुट 'शब्दैः) ४२३-२ गोरी (गौरी) ४१८-५ घुडुक्कइ (गर्जति) ३९५-४ गोरी-मुह-निज्जिअउ (गौरीमुखनिर्जितः) घेप्पइ (गृह्यते) ३४१-१ ४०१-२ घेप्पंति (गृह्यन्ते) गोरी-वयण-विणिज्जिअउ घोडा (घोटकाः) ३३०-४,३४४ (गौरीवदनविनिर्जितः) ३९६ - ५ चउमुहु (चतुर्मुखम्) ३३१ गोवइ (गोपायति) ३३८ चंचल (चञ्चलम्) ४१८-३ गहण (ग्रहणम् । ३९६-१ च दिमए (चन्द्रिकया ) ३४९-१ ( अनर्थकः निपातः) ४२४ चपिज्जइ आक्रम्यते) ३९५-६ घंघलई (झकटका:, कलहा:) ४२२-२ चपयकुसुमहो ( चम्पककुसुमस्य) ४४४-४ घडदि (घटयति) ४०४-१ चपावण्णी (चम्पकवर्णा ) ३३०-१ घडिअ ( घटिता) ४१४-१ चके (चक्रेण ) ४४४-१ घडिअउ (घटितः) ३३१ चडइ (चटति, आरोहति)४२१-१ “घड ("घटा, घटाः) ३५७-१, चडाहु (आरोहामः) ४३९-१ ३९५-५ चडिअउ (चटितः, आरूढः) ३३१ घडावइ । घटयति) ३४०-१ चडिया (आरूढाः) ४४५-३ घणा (घनाः, = बहवः) ४२२-१७, चडक (=प्रहारः) १०६-१ ___४३९-१ चत्तकुसह (त्यक्ताङ्कुशानाम् ) ३४५, घणकुट्टणु (धनकुद्दनम् ) ४३८-२ ३८३-३ घण-थण-हारु (घनस्तनभारः) ४१४-१ चएज्ज (त्यजेत्) ४१८-४ घण-पत्तलु (घनपत्रवान् ) ३८७-२ चऐप्पिणु (त्यक्तुम्) ४४१-२ घत्त (घातम् ) ४१४-३ चय (त्यज) ४२२-९ घर ( गृहाणि) ३६४ चरि ( चर) ३८७-१ घरु (गृहम् ) ३४१-१, ३४३-२, चलतेहिं (चलद्भ्याम्) ४२२-१४ ३५१, ३६७, ४२२-१२ चलेहिं (चलाभ्याम) ४२२-१४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001127
Book TitleApbhramsa of Hemchandracharya
Original Sutra AuthorHemchandracharya
AuthorKantilal Baldevram Vyas, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1982
Total Pages229
LanguageApbhramsa, Sanskrit, Gujarati
ClassificationBook_English, Grammar, & Language - Grammer
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy