SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ (166) س س अप्पाणु (बात्मानम् ) ३९६-२ अह (अथ ) ३३९, ३४१-३, अप्पिक्ष (अप्रिय) ३६५-१ ३६५-३, ३६७-४, ३७९-२, ४१६-१, अब्म (अभ्र) ४३९-१, ४४५-१ अब्भडवंचिउ (अनुव्रज्य) ३९५-३ अहरु (अधर:) ३३२-२, ३९० अब्भत्थणि (अभ्यर्थने) ३८४-१ अहवइ अथवा) ४१९-२ अभिडइ (संगच्छते) ३८३-३ अहवा (अथवा) ११९-२ बन्भुद्धरणु (अभ्युद्धरणम् ) ३६५ अहो. (अधः) ३६७-१ अभग्गु (अभग्नम् ) ३८७-३ आइउ (आयातः) ४३२ अभउ (अभयम् ) ४४० आगदो (आगतः) ३५५. ३७२-१, अम्मि, अम्मडि ( अम्ब) ३९५-५, ३७३-१, ३८०-१. ३९६-२, ४२४ वाणिभइ (आनीयते) . ४१९-२ अम्ह : (अस्मद् ) ३७१, ३७६, आणंद (आनन्द) ४०१-३ ३७९-२, ३८०, ३८१, ४२२-९, थादनहं (आर्तानाम्) ४२२-१६ आयई ( इमानि) अम्हारा (अस्मदीयः) ३४५ आयहिं (अस्मिन् ) अरि. (अरे ) ४१८-५ आयहो . ( अस्य) अलहंतिअहे ( अलभमानायाः) ३५०-१ । आयरु. (आदरः) ३.१-२ अलि-उलई ( अलिकुलोनि) ३५३ आलु . . (बलीकम् ) .. ३७९-१ अवगुणु (अवगुणः) ३९५-६ आलवणु (आलपनम् ) १२२-१६ अवड -यडि ( अवटतटे) ... ३३९ आवइ (आयाति) ३६७-१, ४०० अवरेण - ( अपरेण) ३९५-६ आवहि (आयासि, आगच्छसि) ४२२-१ अवराइस (अन्यादृश) ४१३ आवइ (आपद् ) अबराहिउ (अपराधितम् ) ४४५-३ आवट्टइ - (आवर्तते) अवरोप्पा (परस्परम् ) श्रावलि (आवलिः ) ४४४-२ अवसु अवसें (अयध्यम) ३७६-२. ४२५-१ आवास (आवास) ४४२-२ अवसर (अवसर ) ३५८-२ आवासिउ (आवासितः ) ३५७-२ अनड्डलु (असाधारणः । ४२२-७ आप (आशा). ३८३-१ असइहिं ( असतीभिः) ३९६-१ __ इ (अपि) ३८३-२, ३८४-१, असणु (अशनम् ) अमरु (असारः) .४०१-१,४३९-३ असुलह (असुलभ) ३५३ इक्कइ ...... ( एकामपि) ३८३-२ असेसु. (अषम् ) . . ४४० इंदनील (इन्द्रन ल:) ४४४-४ م م Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001127
Book TitleApbhramsa of Hemchandracharya
Original Sutra AuthorHemchandracharya
AuthorKantilal Baldevram Vyas, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1982
Total Pages229
LanguageApbhramsa, Sanskrit, Gujarati
ClassificationBook_English, Grammar, & Language - Grammer
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy