SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ ૧૧૮ શતકનામા પંચમ કમગ્રંથ दर्शनावरणे निद्रायाः सर्वस्तोका स्थानेसमः१७ततोरत्यरत्योर्विशे० १। ततः प्रचढाया भागो विशे-१९ । त्रिण्यन्यतरस्य वेदस्यभागो षाधिकः २। ततो निद्रानिद्राया विशे० २२ । क्रोधाधिचतुर्णी विशेषा० ३। ततः प्रचलाप्रचला-संज्वलनानां यथोत्तरं विशे० २६ या विशे० ४ ॥ ततःस्त्यानद्धर्या | आयुषि तिर्यग्नरायुषोः स्तो० २ विशेषाधिकः ५। ततः केवलद- ततो देवनरकायुषोरसंख्येयगुणः ४ र्शनावरणस्य विशेपा० ६ नामकर्मणि गतिषु-तिर्यग्गतेः ततोऽवधिदर्शनावरणस्याऽनंत स्तो० १। ततोमनुष्यगते विशेषागुणः ७ ततोऽचक्षुर्दर्शनावर विशे० ८ |धिकः२। ततोदेवगतेरसंख्येयगुततश्चक्षुर्दर्शनावरणस्य विशे०९ ।। णः३ततोनरकगतेरसंख्येयगुणः ४ - जातिषु-दींद्रियादिजातिचतुष्के तस्य भागः स्तोकः स्तोकः ४ । तत एकेंद्रियजाते वि ततः सातस्य भागो विशेषाधिकाधिक मोहनीये-अप्रत्याख्यानमानस्य शरीरेषु-औदारिकशरीरस्पस्तोकः स्तोकः १ । ततोऽपत्याख्यानक्रो- ततस्तैजसशरीरस्य विशेषा० २ धस्य विशेषा० २ । ततोऽप्रत्या- ततःकार्मणशरीरस्य विशे०३ ख्यानमायाया विशेषा० ३। ततो ततो वैक्रियशरीरस्याऽसंख्येयगु० ऽप्रत्याख्यानलोभस्य विशे० ४। ततःआहारकशरीरस्यासंख्येयगु.५ एवं क्रमेण प्रत्याख्यानावरणा-|एवं ५ संघातनेष्वपि वाच्यं ६ नंतानुबंधिचतुष्कयोरपि विशे- अंगोपांगेषु-औदारिकोपांगस्य षाधिक १२। ततो मिथ्यात्व स्तो० १ । ततो वैक्रियोपांगस्यास्य जघन्यभागो विशे० १३ ||ऽसंख्येयगणः२ । ततो आहारततो जुगुप्सायाभागोऽनंतगुणः कोपांगस्यासंख्येयगुणः ३ १४ । ततो भयस्य विशेषाधिकः आनुपूर्वीषु-नर रुदेवानुपूर्योः १५। ततो हास्यशोकयोविशे०स्व स्तो . २ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001117
Book TitleKarmagrantha Part 3
Original Sutra AuthorDevendrasuri
AuthorJivavijay, Prabhudas Bechardas Parekh
PublisherJain Shreyaskar Mandal Mahesana
Publication Year1978
Total Pages453
LanguageGujarati, Prakrit
ClassificationBook_Gujarati, Karma, & philosophy
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy