SearchBrowseAboutContactDonate
Page Preview
Page 901
Loading...
Download File
Download File
Page Text
________________ मूलसहो રૂ૮૪ पण्णवणासुत्तपरिसिट्ठाई सक्कयत्यो सुत्तंकाइ । मूलसद्दो सक्कयत्थो सुत्तंकाइ १५४० तः१५४२,१५४४ संपिडिया सम्पिण्डिताः १०८३ [१], पृ.२४१ टि. १तः३ संबद्धं सम्बद्धम् १६० तः१६९, ० संठिता संस्थिताः १६७ तः १७४, १७१ तः १७४ २०७ संबररुहिरे शम्बररुधिरम् १२२९ संस्थिता २११ संभिन्नं सम्भिन्नाम्-परिपूर्णाम् संस्थितौ २०५ [१],२०६ २००७ [१] संवच्छराई संवत्सराः ३६९ [१,३], संस्थितानि १७७, १७८ १७०० [१०], १७३९ [१], १८८,१९५ [१] [२] ० संठिते संस्थितः १९७[१],२०१ संवगवाए संवर्तकवातः ३४[१] [१], २१६९ संवट्टवाए संवर्तवातः पृ. १६टि. ६ संठिया संस्थिता ८५८ संवट्टावाए , पृ. १६ टि.६ संस्थिताः १४९८[३-४], संवरा संवरा:-द्विखुरपशुविशेषः १५००, १५०१ [४] ० संठियाओ संस्थिताः १९५ [१] • संवरे संवरौ ११०गा-१२० षण्ड १२५७ [१६] संवाहनिवेसेसु सम्बाधनिवेशेषु ८२ +संडिय तृणविशेषः पृ. २० टि. १ ०संविकिण्णा संविकीर्णानि १८८ +संडिल्ला शाण्डिल्येषु १०२गा.११४ ०संविगिण्णा ,, १७७, १७८ [१] संतइभावं सन्ततिभावम् ७३०,७३२ संवुक्का द्वीन्द्रियजीवाः ५६ [१]] संततिभावं ७३४,७३६ संवुडजोणिया संवृतयोनिकाः ७७२ संतयामेव सततमेव संवुडजोणियाणं संवृतयोनिकानाम् ७७२ सान्तरम् ६०९तः ६१९, संवुडवियडजोणिया संवृतविवृतयोनिकाः ७७२ ६२१तः६२४,८७८,८७९ संवडवियड- संवतविवतयोनिकानाम संती सती ५३ गा. ४६ जोणियाणं • संथवो संस्तवः ११० गा-१३१ संवुडवियडा संवूतविवृता-योनिभेदः संथारगं संस्तारकम् २१७४ [४] ७६४,७६५,७६७, ७७० ०संधिं सन्धिम् ५४ [७] गा.८५ संवुडा संवृता-योनिभेदः ७६४, संपट्टिते सम्प्रस्थितः १०९० ७६५, ७६७, ७७० ०संपणदिता सम्प्रणदितानि १७७,१८८ संसयकरणी संशयकरणी-भाषाप्रभेदः .संपणदिया १७८ [१] ८६६ गा.१९७ संपराइयबंधगं साम्परायिकबन्धकम् संसार संसार १९, २११ १६९९ [१] संसार० , २११गा. १५८ संपराइयबंधयं १७३६ [१] संसारमपरित्ते संसारापरीतः १३७९, संपराय सम्पराय १२१तः १२३, १३८१ १३३, १३७ संसारत्था संसारस्थाः संपहारेमाणीओ सम्प्रधारयन्त्यः पृ. ४२३ संसारपरित्ते संसारपरीतः १३७६, टि. १ । १३७८ संतरं ور Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001064
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02
Original Sutra AuthorShyamacharya
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1971
Total Pages934
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_pragyapana
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy