SearchBrowseAboutContactDonate
Page Preview
Page 831
Loading...
Download File
Download File
Page Text
________________ ३१४ पण्णवणासुत्तपरिसिट्टाई मूलसद्दो सक्कयत्यो सुत्तंकाइ । मूलसद्दो सक्कयत्यो सुत्तंकाइ मायाकसाई मायाकषायी पृ.३११ टि.२ +माल माल:-गुच्छवनस्पतिविशेषः मायाकसाईसु मायाकषायिषु १८९५[३] ४२ गा. २३ मायाकसाए मायाकषायः ९५८ माल माला १९७ [२] मायाकसायपरिणामे मायाकषायपरिणामः ९२९ मालव मालव-म्लेच्छजातिविशेष मायाणिस्सिया मायानिःसृता-भाषामेदः मालवंतपरियाय माल्यवत्पर्याय-पर्वत१०९८ मायामोसविरयस्स मायामृषाविरतस्य १६४५, माला माला १७७,१७८[१-२], १८८, १९६ मायामोसेणं मायामृषेण १५८०,१६३९ माला १८८ मायावत्तिया मायाप्रत्यया-क्रियाभेदः मालिणो सर्पभेदः ८० ११२९, ११३९,११४१, +मालुय मालुकः-वृक्षविशेषः ४० ११४२, १६२१,१६२४, गा. १३ १६२९, १६३३, १६५२, मालुया मालुका-वल्लीविशेषः ४५ गा. ३२ मायावत्तियाओ मायाप्रत्ययाः १६६३ त्रीन्द्रियजीवाः ५७ [१] मायासण्णा मायासंज्ञा ७२५, ७२६ मास. माष ५० गा. ४२ मायासमुग्याए मायासमुद्धातः २१३३ मासचुण्णाण माषचूर्णानाम् ८८४ मायासमुग्धाएणं मायासमुद्धातेन २१४२ तः मासपण्णी माषपर्णी-वनस्पतिः २१४४ [१],२१४५[१] ५४ [१] गा. ५१ मायासमुग्धातो मायासमुद्धातः २१३९ मालपुरि मासपुरी-नगरी १०२ गा. मायासंजलणाए मायासज्वलनस्य-संज्व ११६ लनमायायाः १७०० [] मासला मांसला १२३७ मारणंतियसमुग्घाए मारणान्तिकसमुद्धातः माससिंगाण माषफलीनाम् ८८६ २०८६, २०८९,२०९० मास मासम् ५७२,१७००[६] [१], २०९१ [१-२], मासं ५७२ २०९२,२१४७त:२१५२ मासा मासौ ५७३, १७०० [५], मारणंतियसमुग्घा- मारणान्तिकसमद्धातेन ९९३, १५४५ तः १५४७ मासा मासाः ५७४, ५९७, [१], १५४८ तः१५५०, ५९८, १२८३ १५५१ [१, ४, ६, ९], मासावल्ली वल्लीविशेषः ४५ गा.३१ २१२५ तः २१२७[१], पर्वगवनस्पतिविशेषःपृ.१९ २१२८ [१], २१२९ टि. १५ [१], २१३०, २१३१, मासेहिं मासाभ्याम् १७२६ २१५६ [१] मासो मासः १७३७ [४] मारणंतियसमु. मारणान्तिकसमुद्धातः माहिंद माहेन्द्र १९६, २१०, ग्याओ २०१६ [१],२११८[१], ६२२, ६३४, १०३५, २१३९ २०५१ एणं मासे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001064
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02
Original Sutra AuthorShyamacharya
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1971
Total Pages934
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_pragyapana
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy