SearchBrowseAboutContactDonate
Page Preview
Page 771
Loading...
Download File
Download File
Page Text
________________ " २५४ पण्णवणासुत्तपरिसिट्ठाई मूलसद्दो सक्कयत्यो सुत्तंकाइ । मूलसद्दो पम्हलेसटाणा पालेश्यास्थानानि १२४९ पयय. पम्हलेसं पद्मलेश्याम् १२२४ पम्हलेसेण पद्मलेश्येन १२५८ [४] पम्हलेस्स० पद्मलेश्या ११५५ पययदेवा पम्हलेस्सट्टाणा पद्मलेश्यारथानानि १२४७, १२४९ पम्हलेस्सं पद्मलेश्यम् १२५८ [३] पययपई पालेश्याम् १११६, १२२१,१२२२,१२२४, १२२५, १२५४, १२५५ पयरएणं पम्हलेस्सा पद्मलेश्या १११६, पयरस्स ११५६, ११६९ [१], १२२१, १२२४, १२३०, १२३२, १२३७, १२४०, ०पयरस्स १२५४, १२५५ पयरं पद्मलेश्याः २५५, ९४६, पयराभेएणं ११५५, ११७०, पयराभेदे ११८० [५, ७.८], पयला ११८२ [१, ३], ११८६ पयलाइया तः ११८८, ११९०, पयलापयला ११९१ ०पयस्स पम्हलेस्साए पद्मलेश्यायाः १२३७ पद्मलेश्यायाम् १८८५[४] पयाणं पम्हलेस्साओ पद्मलेश्याः ११८० [७-८] पयाणि पम्हलेस्साठाणा पद्मलेश्यास्थानानि १२४७ . परक्कमे पम्हलेस्साणं पद्मलेश्यानाम् २५५, परट्ठाणे ११८६, ११८७ पम्हलेस्लापरिणामे पद्मलेश्यापरिणामः ९३० ० परट्ठाणेसु पम्हलेस्से पद्मलेश्यः १२१६ [२], १३४० परपतिहिए पम्हलेस्सेहितो पद्मलेश्येभ्यः ११९१ परपरिवाएणं पयगदेवा पतगदेवाः, पदकदेवाः, परपटे पदगदेवा वा १८८ परभवियाउयं प्रकृतयः १६६४ गा.२१७ पदकः, पदगः, पतग:वानव्यन्तरेन्द्रः १९४ गा. १५३ । परमकण्हा सक्कयत्यो सुत्काइ पदक, पदग, पतग-वानव्यन्तरदेवजाति १९४ गा. १५१ पदकदेवाः पदगदेवाः पतगदेवा वा १९४ गा. १५१ पदकपतिः, पदगपतिः, पतगपतिः-वानव्यन्त रेन्द्रः १९४ गा. १५३ प्रतरकेण ८८३ प्रतरस्य ५४ [११] गा. १०६, ९१० [२], ९१८ _[१], ९२२, ९२३ प्रतरस्य ९१८ [१] प्रतरम् ९१८ [१] प्रतरभेदेन ८८७ प्रतरभेदः ८८३ प्रचला १६८० भुजपरिसर्पविशेषः८५१] प्रचलाप्रचला १६८० पदस्थ ९२१ [१] पतङ्गः ५८[१] गा. ११० पदानाम् १७९३ गा.२१८ पदानि १७०९ पराक्रमः १६८४ [१] परस्थाने १०४९,२१११, २११६ [१] परस्थानेषु २१०४ [१], २१४१ परप्रतिष्ठितः ९६० [१] परपरिवादेन १५८० परपुष्टः १२२६ परभविकायुष्कम्-परभविकायुः ५५९ गा. १८२, ६७७, ६७९, पयंगे पयडी पयते परमकृष्णाः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001064
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02
Original Sutra AuthorShyamacharya
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1971
Total Pages934
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_pragyapana
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy