________________
दुट्टाणवडिते
दुपएसिए
is 333 1 11 कुन 3.13.3.33 2 !
२२४
पण्णवणासुत्तपरिसिट्ठाई मूलसद्दो सक्कयत्थो सुत्तंकाइ । मूलसद्दो सक्कयत्थो सुत्तंकाइ
दीवे द्वीपे पृ. ३०२ टि. २ दुगोत्तफुसिया द्विगोत्रस्पर्शिका-वल्लीभेदः दीवेसु द्वीपेषु ८२, १४८, १५१,
पृ. १९ टि. १२ १६०, १६३ तः १६६, दुग्गइगामिणीओ दुर्गतिगामिन्यः १२४१
दुट्ठाणवडिए द्विस्थानपतितः ५५० [१] +दीवोदहि
___,, ५०८,५१३, दीसह दृश्यते पृ. २२ टि. ११
५१७, ५२१, ५२९ दीसई
[१, ३], ५३५ [१], दीसए
५४१[१], ५५० [१] दीसति
दुण्णि द्वौ १७०० [११] दीसती
+दुद्ध दुग्धम् पृ. २३७ टि. १ दीसंति दृश्यन्ते ५४ [१०] गा.
दुद्धरधरेण दुर्धरधरेण १ गा. [१] १०३
दुग्धम् ८५३, पृ. २४७ दीहगइपरिणामे दीर्घगतिपरिणामः ९४९
टि. १ दीहं दीर्घम् २११ गा. १६१
दुपएसमन्भहिते द्विप्रदेशाभ्यधिकः ५०६ दीहियाण दीर्घिकाणाम् ८८५
दुपएसहीणे द्विप्रदेशहीन:
द्विप्रदेशकः ५२५ [१], दीहियासु
दीर्घिकासु १५१, १६०, १६३ तः १६६
५२७ [२], ५३९ [१],
५४८ [१], ७८२ दु० द्वि ५३२ [१], ८७७[९]]
द्विप्रदेशके ७८२ दुइयाए द्वितीयायाः २१७ [५]
द्विप्रदेशकः ५२६[१], दुक्खत्ताए दुःखतया १८०५
५२७ [१], ५३३ [१] दुःखाम्-वेदनाभेदम्
दुपएसियस्स द्विप्रदेशकस्य ५२५[१], २०५४ गा. २२६,
५३३ [१], ५३९[१], २०७०
५४८[१] दुक्खा दुःखा-वेदनाभेदः २०५४
दुपएसियं
द्विप्रदेशकम् १९६३ गा. २२५, २०६९
दुपएसियाई द्विप्रदेशकानि ८७७[३]] ० दुक्खा दुःखाः २११ गा. १७९,
दुपएसियाणं द्विप्रदेशकानाम् ५२५[१], २१७६ गा. २३१
५३३ [१], ५३९[१], ० दुक्खाणं दुःखानाम् ६७३ [२],
५४८[१] १४२१[५], २१७४[१] दुपएसोगाढाई द्विप्रदेशावगाढानि दुखुरा द्विखुराः ७०, ७२
८७७[४] द्विगतः १५२० [३]
दुपएसोगाढे
द्विप्रदेशावगाढः ५१२ दुगतो ,, १५१७[३], १५२० दुपदेसिए द्विप्रदेशकः ५०५ [५], १५३९ [२] दुपदेसिते
, पृ. १५९ टि. १ दुगुंछा जुगुप्सा १६९१ [५] दुपदेसिय द्विप्रदेशका ११०६ • दुगुंछाए जुगुप्सानाम् १७०८[१०] दुपदेसियस्स द्विप्रदेशकस्य दुगुंछाणं
,, . १७०० [१३] पदेसिया द्विप्रदेशकाः
"
दुपएसिते
दुक्खं
दुगओ
५०५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org