________________
२२२
मूलसहो
दारं
पण्णवणासुत्तपरिसिट्टाई सक्कयस्थो सुत्तंकाइ | मूलसहो सक्कयत्यो सुत्तंकाइ ३३३, ३३४, १२६०, दाहिणड दक्षिणार्ध १९७[२] १२७० [२], १२८४, दाहिणपञ्चस्थिमेणं दक्षिणपश्चिमायाम् १३२०, १३२५, १३३४, (स.तृ.) ३२७, ३२९ १३४२,१३४५,१३५३, दाहिणपुरथिमेणं दक्षिणपूर्वस्थाम् १३६१, १३६३, १३७३, (स.तृ.)
३२७, ३२९ १३७५, १३८२,१३८५, दाहिणवाए दक्षिणवातः ३४[१] १३८८,१३९१,१३९४, दाहिणवेयालिं दक्षिणतटम् १११२ १३९६, १३९८,१४०९, दाहिणवेयालीओ दक्षिणतटतः १४१३, १४१६ [२], दाहिणिलं दाक्षिणात्यम् ११०१ १४४३, १४५८, १४६४ । दाहिणिल्ला दाक्षिणात्याः १७९ [१], तः १४६६, १४६९,
१८२[१], १८५[१], १८७०, १८७५[२],
१९० [१] १८८२[३], १८८६, दाहिणिल्लाओ दाक्षिणात्यात ११०१ १८८९[३], १८९३,
दाहिणिल्लाणं दाक्षिणात्यानाम् १७९ १८९६, १८९९[२],
[१-२], १८० [१], १८२ १९०० [४], १९०१[२],
[२], १८३ [१], १८५ १९०२[४], १९०३ [६],
[१], १९० [१-२], १९१ १९०७
[१], १९४ (?) फलविशेषाणाम्
दाहिणिल्लेहिंतो दाक्षिणात्येभ्यः पृ. २७३ टि. ८
___२१७[१-६] द्वारेषु १४८ दाहिणुत्तरेणं (स.तृ.)दक्षिणोत्तरे २१४ [३],
२२४ दारयित्वा ८२
दाहिणेणं दाडिमानाम् १२३५,
दक्षिणेन १७९ [१], पृ. २७३ टि.५
१८२[१], १९० [१],
१९७[१] दर्शितानि पृ. २२५ टि.३
., (स.तृ.) दक्षिणस्याम् २१३, २१४ लिपिभेदः पृ. ३८ टि. ९
[१-५], २१५[२] तः गुच्छ वनस्पतिविशेषः
२१८, २२०, २२२, ४२ गा. २३
२२३[१-८], ३२७, दक्षिण १५७, १९७[१],
३२९ १९८[१], १९९[१], दाहिणेहिंतो दक्षिणेभ्यः पृ.८२टि.१.२ २०१[१]. २०३ [१], दिटुं
दृष्टम् ११० गा. १२६ २०५[१], २०६[१], दिटुंतेहिं दृष्टान्तैः १९६३
२०७
दिर्सेतो दृष्टान्तः १२५१ दक्षिणोत्तरे
दिट्रिपरिणामेणं दृष्टिपरिणामेन पृ. २३० २१९
टि. २ दक्षिणतः १८७ गा. १४० । दिटिवाओ दृष्टिवादः ११० गा. १२६
दाराण
दारेसु दालिसाणं दालिमाण
दावियाई दासापुरिया दासि
दाहिण
दाहिणउत्तरेणं
(स.तृ.) दाहिणी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org