SearchBrowseAboutContactDonate
Page Preview
Page 703
Loading...
Download File
Download File
Page Text
________________ ' मूलसद्दो णिदा त । निद्रापञ्चकम् णिद्ध १८६ पण्णवणासुत्तपरिसिट्ठाई सक्कयत्थो सुत्तंकाइ मूलसदो सक्कयत्यो सुतंकाइ णिण्हइया निह्नविका-लिपिभेदः १०७ णियच्छति निर्गच्छति-निश्चयेन निदा-सम्यग्विवेकवती, प्राप्नोति १६६७ वेदनाविशेषः २०५४ गा. णियतियाओ नयतिक्यः पृ. २७५ टि.५ २२५, २०७७ णियमा नियमात् २५[३], २८ णिदायं निदाम्-सम्यग्विवेकवतीम्, [४], ३१[४], ६७७, वेदनाविशेषम् २०७४, ६७९, ६८१, ७७५, २०८३ ८७७[५,११, १३, २३], णिद्दा निद्रा १६८०, १६८९[२] ८७७[२३] गा. १९८, णिद्दाणिद्दा निद्रानिद्रा १५५४,१५६०, १५६१, १६८० १५६४, १६०७, १६११, णिहापंचए १६८९ १६२९, १६३०, १६३३, [१२] १६३४, १६३५[१, ३णिहापंचकस्स निद्रापञ्चकस्य १७०६ ४], १६७६ [१], १६७८ णिद्दापंचगस्स , १७१६, १७३५ [२], १७६७[१],१७७० [१], १७३६ [२] [१], १७७३ [१], १७९२ स्निग्ध १७८[२] [१], १८०० [३], स्निग्ध-स्पर्श ५२५[१], १८१५, १८५३, १८५५ ८७७[१४], १८०९ तः १८५७, २१५३ [१] , , ५४७[१] ०णियंसणा निवसनाः १८८ णिद्ध - ,, , १८०६ [१] णिरइयार. निरतिचार १३५ णिद्धफासपरिणता स्निग्धस्पर्शपरिणताः १० णिरएस निरयेषु १४८ [१], ११[२], १२ णिरयगतिणाम निरयगतिनाम १७०९ [६-७], १३ [१-२] णिरयगतिणामाए निरयगतिनाम्नः १७०२ णिद्ध फासपरिणया , १२[४] [१], १७३१ [१], णिद्धफासाई स्निग्धस्पर्शानि ८७७[१३] पृ. ३७३ टि. १ णिरयगतिणामे निरयगतिनाम • णिद्धमणेसु निर्धमनेषु-जलादिनिर्गमनमार्गेषु ९३ १६९४ [१] णिरयगतिपरिणामे निरयगतिपरिणामः ९२७ ०णिद्धयाए स्निग्धतया ९४८ गा. १९९ णिरयगतिया निरयगतिकाः .णिद्ध-लुक्खत्तणेण स्निग्ध-रूक्षत्वेन , णिरयछिद्देसु निरयच्छिद्रेषु १५७ णिद्धस्स स्निग्धस्य ९४८ गा.२००। णिरयणिखुडेसु निरयनिष्कुटेषु णिद्धंत निर्मात १७८[२] णिरयपत्थडेसु निरयप्रस्तटेषु स्निग्धेन ९४८ गा. २०० णिरयाणु निरयानुपूर्विनाम्नः णिम्मल निर्मल १७८[२] पुग्विणामाए १७०२ [३६] णिम्मला निर्मलानि १७७ णिरयावास निरयावास १६७ तः १७१ णिम्माणणामाए निर्माणनाम्नः १७०२[५६] णिरवसेसं निरवशेषम् ८०४,१५५२, णिम्माणणामे , निर्माणनाम २०५२ [६], २१३९, णिद्ध म णिद्धेण ...निमलान Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001064
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02
Original Sutra AuthorShyamacharya
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1971
Total Pages934
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_pragyapana
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy