SearchBrowseAboutContactDonate
Page Preview
Page 662
Loading...
Download File
Download File
Page Text
________________ मूलसदो चंद + चंदण + चंद्रण - चंद्रण - चंद कलसा o चंदणघड ० चंदणा + चंदष्पभ चंदप्पभा दविमाण ० चंदविमाणे चंद्रविमाणेहिंतो चंदा चंदिम ० चंदे चंपगजाती चंपगवडेंस ए चंपकुसुमे चंपय छल्ली चंपयभेदे ० चंपयलता चंपा आा ९ [२] - १० Jain Education International बीयं परिसिहं - सहाणुक्कमो सुकाइ मूलसो चंपे चामरं चारणा सक्कत्थो चन्द्र - - चन्द्राभिधद्वीपसमुद्रार्थे १००३ [२] गा. २०६ चन्दनम् - मणिभेदः २४ ,, गा. ११ - वनस्पतिः ४१ गा. १८ १७८ [१-२] १७७, १७८ [१], १८८ चन्दन चन्दनकलशानि चन्दनघट चन्दनाः- द्वीन्द्रियजीवाः ५६ [१] चन्द्रप्रभः – मणिमेदः २४गा. ११, पू. १४ टि. १ चन्द्रप्रभा - मदिराविशेषः १२३७ चन्द्रविमान ६५० [१६] चन्द्रविमाने ३९७ [१.३], ३९८ [१-३] चन्द्रविमानात् ६५० ५० [१६] चन्द्राः - चन्द्रनिकाय देवाः १४२ [१], १९५ [१] चन्द्रमस् १९५ [२], १९६, १९७ [१], १९: [१], २१० चन्द्रः १२३१ चम्पक जातिः ४३ गा. २६ चम्पकवतंसकः १९७[१], १९९ [१] चम्पककुसुमम् १२३० चम्पकत्वक् १२३० चम्पकभेदः १२३० चम्पकलता ४४ गा. २७ चम्पा - नगरी १०२ गा. ११२ चारं चाराण चारिणो चारियव्वा चारियव्वाओ चारियव्वाणि चारिया चारु चारेयव्वा चाववंसे चासपिच्छए चासपिच्छे चास पिंछे चासा चासे चिउररागे चिउरे चिक्खल चिज्जंति चिट्ठति चिट्ठति चिट्ठेज्ज चिडगा चिण For Private & Personal Use Only सक्कयत्थो चम्पकः चामरम् चारणाः - चारणमुनयः चारिणः चारयितव्याः १४५ चारम् (१) फलविशेषाणाम् पृ. २७३ टि. ८, पृ. २९६ टि. ८ चाषपिच्छम् सुकाइ १२३० ८५.३ "" १०० १९५ [१] १२०५ "" चारथितव्ये १५६३ [२] चारिताः ११४९ चारु १८८, १९७[२] चारयितव्या १६३२ चापवंशः ४६ गा. ३४ वाषपिच्छकम् पृ. २९३ टि. ११ १२२७ पृ. २९३ टि. ११ १९५ [१] ११४९ चाषाः चाषः १२२७ चिकुररागः १२३० १२३० चिकुरः चिक्खल - कर्दम १६७ तः १७४, पृ. ५० टि. ७ चीयन्ते १५५३, १५५४ तिष्ठति १०००, १००१ तिष्ठन्ति २११, २११ गा. १७७, ९९३, १८६४, २०५२ [२, ४-६], २१६८,२१६९, २१७६, २१७६ गा. २३१ तिष्ठेत् २१७४[४] चिटका: - रोमपक्षिविशेषः वित ૯૮ ९७१ गा. २०१ www.jainelibrary.org
SR No.001064
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02
Original Sutra AuthorShyamacharya
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1971
Total Pages934
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_pragyapana
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy