SearchBrowseAboutContactDonate
Page Preview
Page 631
Loading...
Download File
Download File
Page Text
________________ ११४ मूलसहो कुच्छंभरि सक्कयत्यो सुत्तंकाइ ५८[२], ६४[४], ७५ [४], ८४[४], ८५[५], २.१[४], ९१[४] गा. १११ कुलक्ष-म्लेच्छजातिविशेषः +कुज्जय कुडए कुडगछल्ली फुडगपुप्फरासी कुडगफले कुडगफाणिए कुडंबए कुटुंबए कुडुके कुणके +कुणाला कुत्धुंभरि पण्णवणासुत्तपरिसिट्ठाई सक्यत्थो सुत्तंकाइ | मूलसहो कुस्तुम्भरिः - वनस्पतिः पृ. १८ टि.६ कुजकः-वनस्पतिः ४३ गा. २४ कुटजः-वनस्पतिः ४१ गा. कुलक्ख १८, ४६गा.३४, १२३३ कुटजछल्ली १२३३ कुलग्घा कुटजपुष्पराशिः १२३१ कुटज'फलम् १२३३ + कुलत्थ कुटजफाणितम् १२३३ वनस्पतिविशेषः पृ. २५ कुलविसिट्ठया टि. २ कुलारिया कुल्ला ,, पृ. २१ टि.३ कुवधा(या) कुणालेषु १०२गा. ११६ कुस्तुम्भरिः- वनस्पतिः कुविंदवल्ली ४१ गा.१७, पृ. १८ टि.६ कुव्वमाणे कुदर्शन ११० गा.१३१ कुदृष्टिः ११०गा. १२९ कुमुददलम् १२३१ कुव्वा कुमुदम् +कुसट्टा कूर्मोन्नता-योनिभेदः ७७३ कुसुम [१२] ० कुसुमए कूर्मोन्नतायाम् योनिभेदे ७७३ [२] ० कुसुमे वल्लीविशेषः पृ. १९ टि.७ कुरकः - बनस्पतिः ५२ कुरराः ८८ कुसुंबए कुरङ्ग +कुसुंभ कुरु- देवकुरूत्तरकुर्व + कुसुंभक भिधानद्वीप-समुद्रार्थे १००३ [२] गा. २०६ कुहण कुरुषु १०२ गा. ११३ कुरुविन्दम् - तृणविशेषः कुहणा ४७ गा. ३६ कुल ५६ [२], ५७[२], । कुहणे कुदसण • कुदिट्ठी कुमुददले कुमुदे कुम्मुण्णया म्लेच्छजातिविशेषः पृ. ३६ टि. ३ कुलत्थः-वनस्पतिः ५० गा. ४२ कुलविशिष्टता १६८५[१] कुलार्याः १०१.१०४ द्वीन्द्रियजीवाः पृ. २७ टि. ७ वनस्पतिविशेषः ४५ गा.२९ कुविन्दवल्ली ४५ गा. ३० कुर्वाणः १८० [२], १८२ [२], १९७ [२], १९८ [२], २०६ [२] द्वीन्द्रियजीवाः पृ.२७टि.५ कुशावर्तेषु १०२ गा. ११३ कुसुम १७८[२], १८८ कुसुमकम् -कुसुमम् १२२७, १२२८ कुसुमम् १२२८ तः १२३०, पृ. २९३ टि. १४-१६-१७ कुसुम्भकः ५८[८] गा.८९ कुसुम्भः ५० गा. ४३ कुसुम्भकः पृ. २१ टि. १ कुशः ४७ गा. ३५ कुहण - वनस्पतिविशेषः ५४[८] गा. ९.६ कुणाः-वनस्पतिः ३८ गा. १२, ५२ कुहणः-, कुम्मुण्णयाए कुयवा कुरए कुरला कुरंग कुरु. +कुरु कुरुविंदे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001064
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02
Original Sutra AuthorShyamacharya
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1971
Total Pages934
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_pragyapana
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy