SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ २. बिइयं ठाणपयं [सुत्ताई १४८-१५०. पुढविकायठाणाई] १४८. कहि णं भंते ! बादरपुढविकाइयाणं पज्जत्तगाणं ठाणा पण्णत्ता १ गोयमा ! सट्टाणेणं अट्ठसु पुढविसु । तं जहा-रयणप्पभाए १ सक्करप्पभाए २ ५ वालुयप्पभाए ३ पंकप्पभाए ४ धूमप्पभाए ५ तमप्पभाए ६ तमतमप्पभाए ७ इसीपब्भाराए ८-१, अहोलोए पायालेसु भवणेसु भवणपत्थडेसु णिरएसु निरयावलियासु निरयपत्थडेसु २, उडुलोए कप्पेसु विमाणेसु विमाणावलियासु विमाणपत्थडेसु ३, तिरियलोए टंकेसु कूडेसु सेलेसु सिहरीसु पब्भारेसु विजएसु वक्खारेसु वासेसु वासहरपव्वएसु वेलासु वेइयासु दारेसु तोरणेसु दीवेसु समुद्देसु १० एक, एत्थ णं बादरपुढविकाइयाणं पजत्तगाणं ठाणा पण्णत्ता । उववाएणं लोयस्स असंखेजइभागे, समुग्घाएणं लोयस्स असंखेजइभागे, सट्ठाणेणं लोयस्स असंखेज्जइभागे। १४९. कहि णं भंते ! बादरपुढविकाइयाणं अपज्जत्तगाणं ठाणा पण्णता ? गोयमा ! जत्थेव बादरपुढविकाइयाणं पज्जत्तगाणं ठाणा तत्थेव बादरपुढ१५ विकाइयाणं अपज्जत्तगाणं ठाणा पण्णत्ता । तं जहा-उववाएणं सव्वलोए, समुग्घाएणं सव्वलोए, सट्टाणेणं लोयस्स असंखेज्जइभागे। १५०. कहि णं भंते ! सुहमपुढविकाइयाणं पजत्तगाणं अपज्जत्तगाण य ठाणा पण्णत्ता १ गोयमा ! सुहुमपुढविकाइया जे पज्जत्तगा जे य अपज्जत्तगा ते सव्वे एगविहा अविसेसा अणाणत्ता सव्वलोयपरियावण्णगा पण्णत्ता समणाउसो!। [सुत्ताई १५१-१५३. आउक्कायठाणाई] १५१. कहि णं भंते ! बादरआउक्काइयाणं पंज्जत्ताणं ठाणा पण्णता ? गोयमा ! सट्टाणेणं सत्तसु घणोदधीसु सत्तसु घणोदधिवलएसु १, अहोलोए पायालेसु भवणेसु भवणपत्थडेसु २, उड्डलोए कप्पेसु विमाणेसु विमाणावलियासु विमाणपत्थडेसु ३, तिरियलोए अगडेसु तलाएसु नदीसु दहेसु वावीसु २५ पुक्खरिणीसु दीहियासु गुंजालियासु सरेसु सरपंतियासु सरसरपंतियासु बिलेसु 1. भाए ६ अहेसत्तमाए ७ ध० ॥ २. 'एक' इति चतुःसंख्याद्योतकोऽक्षराङ्कः ॥ ३. पज्जत्तगाणं ध० म०प्र०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001063
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01
Original Sutra AuthorShyamacharya
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1969
Total Pages506
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy