SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ ३२ पण्णवणासुत्ते पढमे पण्णवणापर [ सु. ७९७९. से किं तं दव्वीकरा ? दव्वीकरा अणेगविहा पण्णत्ता । तं जहाआसीविसा दिट्ठीविसा उग्गविसा भोगविसा तयाविसा लालाविसा उस्सासविसा निस्सासविसा कण्हसप्पा सेदसप्पा कोओदरा दज्झपुप्फा कोलाहा मेलिमिंदों, जे यावऽण्णे तपगारा । से त्तं दव्वीकरा । ८०. से किं तं मउलिणो ? मउलिणो अणेगविहा पण्णत्ता । तं जहादिव्वागा गोणसा कसाहीया वइउला चित्तलिणो मंडलिणो मौलिणो अही अहिसलाग पडागा, जे यावऽण्णे तहप्पगारा । से त्तं मउलिणो । सेत्तं अही । 1 ८१. से किं तं अंयगरा ? अयगरा एगागारा पण्णत्ता । से तं अयगरा । ८२. से किं तं असालिया ? कहि णं भंते ! आसालिया सम्मुच्छति १ १० गोयमा ! अंतोमणुस्सखित्ते अडाइज्जेसु दीवेसु, निव्वाघाएणं पण्णरससु कम्मभूमीसु, वाघातं पडुच पंचसु महाविदेहेसु, चक्कवट्टिखंधावारेसु वो वासुदेवखंधावारेसु बलदेवखंधावारेसु मंडलियखंधावारेसु महामंडलियखंधावारेसु वा गामनिवेसेसु नैगरनिवेसेसु निगमणिवेसेसु खेडनिवेसेसु कब्बडनिवेसेसु मडंबनिवेसेसु वा दोणमुहनिवेसेसु पट्टणनिवेसेसु आगरनिवेसेसु आसमनिवेसेसु संवाहनिवेसेसु रायहाणीनिवेसेसु एतेसि १५ णं चैव विणासेसु एत्थ णं आसालिया सम्मुच्छति, जहण्णेणं अंगुलस्स असंखेज्जइभगती ओगाहणाए उक्कोसेणं बारसजोयणाइं, तैयणुरूवं च णं विक्खंभबाहल्लेणं भूमिं दालित्ताणं समुट्टेति अस्सण्णी मिच्छद्दिट्ठी अण्णाणी अंतोमुहुर्त्तद्धाउया चेव कालं करेइ । से त्तं आसालिया । ८३. से किं तं महोरगा ? महोरगा अणेगविहा पण्णत्ता । तं जहा२० अत्थेगइया अंगुलं पि अंगुलपुहत्तिया वि वियत्थिं पि वियत्थिपुंहत्तिया वि रयर्णि पिरयणिपुहत्तिया विकुच्छि पि कुच्छिपुहत्तिया वि धणुं पि धणुपुहत्तिया वि १. सेससप्पा प्र० ॥ २. काऊदरा जे० ॥ ३. दब्भपुप्फा म० प्र० ॥ ४. 'दा सेसिंदा, जे या मु० ॥ ५. मउलिणो ध० ॥ ६. 'गा वायपडागा ध० । 'गा वासपडागा मु० ॥ ७ अइगरा जे० ॥ ८. आसालिया ? आसालिया एगागारा पण्णत्ता । कहि णं प्र० ॥ ९, १०, १२, वा इति पु२ प्रतावेवोपलभ्यते । " वाशब्दः सर्वत्रापि विकल्पार्थो द्रष्टव्यः " इति मलयटीकाव्याख्यानात् चक्कवद्विखंधावारेसु इत्यत आरब्धानां रायहाणीनिवेसेसु इत्येतदन्तानां सर्वेषामपि पदानामनन्तरं श्रीमलयगिरिपादा वाशब्दं निर्दिशन्ति परं नोपलभ्यतेऽयं ऐदंयुगीने ध्वादर्शेषु ॥ ११. नगरनिवेसेसु इति पदं मलयवृत्तौ न व्याख्यातम् ॥ १३. चेव निवासेसु जे० ध० ॥ १४. गमेत्ता पु२ ॥ १५. तयाणु ध० प्र० ॥ १६. तमद्वाउया ध० । तट्ठिया प्र० ॥ १७. पुहुत्तं पि रयणि जे० ध०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001063
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01
Original Sutra AuthorShyamacharya
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1969
Total Pages506
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy