SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ बेइंदिय-सेइंदियपण्णवणा। पउमुप्पल ९-१० संघाडे ११ हेढे य १२ सेवाल १३ किण्हए १४ पणए १५। अवए य १६ कच्छ १७ भाणी १८ कंडुक्केक्कूणवीसइमे १९ ॥१०८॥ तय-छल्लि-पवालेसु य पत्त-पुप्फ-फलेसु य। मूलऽग्ग-मज्झ-बीएसु जोणी कस्स य कित्तिया ? ॥ १०९॥ ५ से तं साहारणसरीरबादरवणस्सइकाइया । से तं बादरवणस्सइकाइया । से तं वणस्सइकाइया । से तं एगिदिया। [सुत्तं ५६. बेइंदियजीवपण्णवणा] ५६. [१] से किंतं बेंदियाँ ? बेंदिया (१ से किं तं बेइंदियसंसारसमावण्णजीवपण्णवणा ? बेइंदियसंसारसमावण्णजीवपण्णवणा) अणेगविहा पन्नत्ता । तं १० जहा - पुलाकिमिया कुच्छिकिमिया गंडूयलगा गोलोमा णेउरा सोमंगलगा वंसीमुहा सूईमुहा गोजलोया जलोया जलोउया संखा संखणगा घुल्ला खुल्ला वराडा सोत्तिया मोतिया कलुया वासा एगओवत्ता दुहओवत्ता णंदियावत्ता संवुक्का माईवाहा सिप्पिसंपुडा चंदणा समुद्दलिक्खा, जे यावऽण्णे तहप्पगारा। सव्वेते सम्मुच्छिमा नपुंसगा। [२] ते समासतो दुविहा पन्नत्ता। तं जहा-पजत्तगा य अपज्जत्तगा १५ य। एएसि णं एवमादियाणं बेइंदियाणं पज्जत्ताऽपज्जत्ताणं सत्त जाइकुलकोडिजोणीपमुहसतसहस्सा भवंतीति मक्खातं। से तं बेइंदियसंसारसमावण्णजीवपण्णवण्णा। [सुत्तं ५७. तेइंदियजीवपण्णवणा] ५७. [१] से किं तं तेंदियंसंसारसमावण्णजीवपण्णवणा ? तेंदियंसंसारसमावण्णजीवपण्णवणा अणेगविहा पन्नत्ता। तं जहा–ओवइया रोहिणीया २० कुंथू पिपीलिया उइंसगा उद्देहिया उक्कलिया उप्पाया उक्कडा उप्पडा तणाहारा १. हडे य म० प्र०॥ २. किण्हए अवए। पणए य कच्छ इति पाठानुसारेण श्रीमलयगिरिपादैयाख्यातमस्ति। नोपलभ्यतेऽयं पाठः क्वाप्यादर्श॥ ३.बेइंदिया? बेइंदिया पुर म० प्र०॥ ४. णेयरा म० प्र०॥ ५. सूयीमुहा म० प्र०॥ ६. जालाउया म०प्र० पु२ मु०॥ ७. घेल्ला कुल्ला कुव्वा वराडा जे० । घल्ला फुल्ला खंधा वराडा ध० । घेल्ला फुल्ला गुलया खुल्ला वराडा म०। घुल्ला खुल्ला गुलया खंधा वराडा मु०। घुल्ला फुल्ला गुलया खुल्ला वराडा पुर, अत्र खुल्ला इत्येतस्योपरि “खंधा” इति पु२ प्रतौ टिप्पणी वर्तते । प्रदेशव्याख्यायां तु खुल्ला खुद्दा वराडा इति पाठानुसारेण व्याख्यातं वर्तते ॥ ८-९. तेइंदियसं मु० पु२॥ १०. वप्पाया उप्पाडा तणहारा कट्ठहारा समालुया म०प्र० । वप्पाया उप्पाया उप्पाडा तणहारा कट्ठाहारा मालुया पु२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001063
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01
Original Sutra AuthorShyamacharya
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1969
Total Pages506
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy