SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ ॥ णमो त्थु णं समणस्स भगवओ महइ महावीरवद्ध माणसामिस्स ॥ णमो अणुओगधराणं थेराणं । भगवंसिरिसामज्जवायगविरइयं पण्णवणासुंत्तं Jain Education International १. पढमं पण्णवणापदं ॐ नमो वीतरागाय । [ सुत्तं १. मंगलं अभिधेयं च ] [ नमो अरिहंताणं । नमो सिद्धाणं । नमो आयरियाणं । नमो उवज्झायाणं । नमो लोए सव्व साहूणं । ] १. ववगयजर - मरणभए सिद्धे अभिवंदिऊण तिविहेणं । वंदामि जिणवरिंदं तेलोक्कगुरुं महावीरं ॥ १ ॥ सुयरयणनिहाणं जिणवरेण भवियजणणिव्वुइकरेण । उवदंसिया भयवया पण्णवणा सव्वभावाण ॥ २ ॥ [वायगवरवंसाओ तेवीसइमेण धीरपुरिसेण । दुद्धरधरेण मुणिणा पुव्वसुयसमिद्धबुद्धीण ॥ १ ॥ सुयसागरा विऊण जेण सुयरयणमुत्तमं दिनं । सीगणस्स भगवओ तस्स नमो अज्जसामस्स ॥ २ ॥] [पक्खित्तं गाहाजुयलयं ] अज्झयणमिणं चित्तं सुयरयणं दिट्टिवायणीसंदं । जह वण्णियं भगवया अहमवि तह वण्णइंस्सामि ॥ ३ ॥ १. श्रीहरिभद्रसूरि-श्रीमलयगिरिपादाभ्यां स्वस्ववृत्तावव्याख्यातोऽप्ययं पञ्चपरमेष्ठिनमस्कारः ग्रन्थादौ मङ्गलार्थमुपन्यस्तः सर्वेष्वपि मूलसूत्रादर्शेषूपलभ्यते ॥ २. हूणं । एसो पंचनमुक्का सव्वपावप्पणासणो । मंगलाणं च सव्वेसिं पढमं हवइ मंगलं ॥] ववर्ग' जे०ध० ॥ ३. भगवच्छ्यामार्यवन्दनप्रख्यापकमिदं गाथायुगलं श्रीहरिभद्रपाद - मलयगिरिपादाभ्यां स्वस्ववृत्तौ प्रक्षिप्तत्वेन निष्टङ्कितं व्याख्यातं च दृश्यते ॥ ४. चियेऊण ६० ।। For Private & Personal Use Only १० १५ www.jainelibrary.org
SR No.001063
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01
Original Sutra AuthorShyamacharya
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1969
Total Pages506
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy