SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ ५० सूत्राङ्कः प्रज्ञापनासूत्रस्य विषयानुक्रमः विषयः प्रथमं भेदद्वारम् - अवधिज्ञानस्य भवप्रत्ययिक- क्षायोपशमिकेति भेदद्वयम् १९८३ - २००७. द्वितीयं विषयद्वारम् - नैरयिकादिष्ववधिज्ञान विषयकक्षे नवक्तव्यता ४१५- १७ २००८ - १६. तृतीयं संस्थानद्वारम् - नैरयिकाद्यवधिज्ञानस्य संस्थानानि ४१७ - १८ २०१७ - २१. चतुर्थमवध्यभ्यन्तर - बहिर्द्वारम् - नैरयिकादिष्वभ्यन्तरबाह्या वधिवक्तव्यता २०२२-२६. पञ्चमं देशावधिद्वारम् - नैरयिकादिषु देशावधि-सर्वावधि त्ववक्तव्यता २०२७ - ३१. षष्ठं सप्तमं अवधिक्षय वृद्धिद्वारं प्रतिपात्यप्रतिपातिद्वारं च - - नैरयिकादिष्वानुगामिकाद्यवधिज्ञानवक्तव्यता १९८२. Jain Education International २०३२ - ५३. चतुस्त्रिंशं प्रवीचारपदम् २०३२. चतुस्त्रिंशत्तमपदस्यानन्तरागताहारादीनि षड् द्वाराणि २०३३-३७. प्रथममनन्तरागताहारद्वारम् - चतुर्विंशतिदण्डकेष्वनन्तराहार- निर्वर्तनता-पर्यादानता - परिणामनता - परिचारणादिविक्रियाणांप्ररूपणम् २०३८-३९. द्वितीयमाहाराभोगताद्वारम् - चतुर्विंशतिदण्डकेष्वाभोगनिवर्तितानाभोगनिर्वर्तिताहारवक्तव्यता २०४० - ४६. तृतीयं पुद्गलज्ञानद्वारम् - चतुर्विंशतिदण्डकेष्वाहारपुद्गलानां ज्ञाताज्ञांतत्व दृष्टादृष्टत्व विचारः २०४७ - ४८. चतुर्थमध्यवसानद्वारम् - चतुर्विंशतिदण्डकेष्वध्यवसानसङ्ख्या, तत्प्रशस्तत्वाप्रशस्तत्वनिरूपणं च २०४९-५०. पञ्चमं सम्यक्त्वाभिगमद्वारम् - चतुर्विंशतिदण्डकेषु सम्यक्त्व- मिथ्यात्व- सम्यग्मिथ्यात्वाभिगमित्ववक्तव्यता २०५१ – ५३. षष्ठं परिचारणाद्वारम् - चतुर्विधदेवनिकायेषु काय- स्पर्श- रूपादिप्रवीचारवक्तव्यता, तदल्पबहुत्वं च २०५४ - ८४. पञ्चत्रिंशं वेदनापदम् २०५४. पञ्चत्रिंशत्तमपदस्य शीतादीनि सप्त द्वाराणि २०५५ - ५९. प्रथमं शीतादिवेदनाद्वारम् - चतुर्विंशतिदण्डकेषु शीत-उष्णशीतोष्णवेदनावक्तव्यता २०६०-६२. द्वितीयं द्रव्यादिवेदनाद्वारम् - चतुर्विंशतिदण्डकेषु द्रव्यक्षेत्र -काल- भाववेदनाप्रतिपादनम् २०६३ - ६५. तृतीयं शारीरादिवेदनाद्वारम् - चतुर्विंशतिदण्डकेषु शारीरमानस - शारीर मानसवेदनावक्तव्यता २०६६ - ६८. चतुर्थं सातादिवेदनाद्वारम् - चतुर्विंशतिदण्डकेषु सातअसात-सातासात वेदनाप्रतिपादनम् For Private & Personal Use Only पृष्ठाङ्कः ४१५ ४१८ ४१८ ४१८ ४१९-२३ ४१९ ४१९ ४१९-२० ४२० ४२० ४२१ ४२१ - २३ ४२४- २७ ४२४ ४२४ ४२५ ४२५ ४२५ www.jainelibrary.org
SR No.001063
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01
Original Sutra AuthorShyamacharya
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1969
Total Pages506
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy