________________
पण्णवणासुत्ते चउतीसइमे पवियारणापप
[ सु. २०५२
[२] तत्थ णं जे ते कायपरियारगा देवां तेसि णं इच्छामणे समुप्पज्जइ-इच्छामो णं अच्छराहिं सद्धिं कायपरियारणं करेत्तए, तए णं तेहिं देवेहिं एवं मणसीकए समाणे खिप्पामेव ताओ अच्छराओ ओरौलाई सिंगाराई मणुण्णाई मणोहराई मणोरमाइं उत्तरवेउव्वियाई रुवाई विउव्वंति, विउव्वित्ता तेसिं देवाणं अंतियं ५ पादुब्भवंति, तए णं ते देवा ताहिं अच्छराहिं सद्धिं कायपरियारणं करेंति, से जैहाणामए सीया पोग्गला सीयं पप्पा सीयं चेव अतिवतित्ता णं चिट्ठति, उसिणा वा पोग्गला उसिणं पप्पा उसिणं चेव अइवइत्ता णं चिट्ठति एवामेव तेहिं देवेहिं ताहिं अच्छराहिं सद्धिं कायपरियारणे कते समाणे से इच्छामणे खिप्पामेवावेति । अत्थि णं भंते! तेसिं देवाणं सुक्कपोग्गला ? हंता अत्थि । ते णं भंते! तासिं अच्छराणं १० कींसत्ताए भुज्जो २ परिणमंति ? गोयमा ! सोइंदियत्ताए चक्खिदियत्ताए घाणिंदियत्ताए रसिंदियत्ताए फासिंदियत्ताए इट्ठत्ताए कंतत्ताए मणुण्णत्ताए मँणामत्ताए सुभगत्ताए सोहग्ग- रूव-जोव्वण-गुणलायण्णत्ताए ते तासिं भुज्जो २ परिणमति ।
[३] तत्थ णं जे ते फासपरियारगा देवा तेसि णं इच्छामणे समुप्पज्जइ, एवं जव कायपरियारगा तहेव निरवसेसं भाणियव्वं ।
४२२
[४] तत्थ णं जे ते रूवपरियारगा देवा तेसि णं इच्छामणे समुप्पज्जइइच्छामो णं अच्छराहिं सार्द्धं रूवपरियारणं करेत्तए, तए णं तेहिं देवेहिं एवं मणसीक समाणे तव जाव उत्तरखेउव्वियाई रुवाई विउव्वंति, विउव्वित्ता जेणामेव ते देवा तेणामेव उवागच्छंति, तेणामेव उवागच्छित्ता तेसिं देवाणं अदूरसामंते ठिच्चा ताई ओरालाई जाव मणोरमाइं उत्तरवेउव्वियाई रुवाई उवदंसेमाणीओ २ २० चिट्ठति, तए णं ते देवा ताहिं अच्छराहिं सद्धिं रूवपरियारणं करेंति, सेसं तं चेव जाव भुज्जो २ परिणमति ।
१५
[५] तत्थ णं जे ते सहपरियारगा देवा तेसि णं इच्छामणे समुप्पज्जतिइच्छामो णं अच्छराहिं सद्धिं सद्दपरियारणं करेत्तए, तए णं तेहिं देवेहिं एवं मण - सीक समाणे तव जाव उत्तरवेउव्वियाई रुवाई विउव्वंति, विउव्वित्ता जेणामेव ते देवा तेणामेव उवागच्छंति, तेणामेव उवागच्छित्ता तेसिं देवाणं अदूरसामंते ठिच्चा अणुत्तराई उच्चावयाइं सहाई समुदीरेमाणीओ २ चिट्ठेति, तए णं ते देवा ताहिं अच्छराहिं सद्धिं सद्दपरियारणं करेंति, सेसं तं चैव जाव भुज्जो २ परिणमंति ।
२५
१. वा एतेसि जे० ध० ॥ २. ओरालियाई जे० ॥ ३. जहा णं सीया जे० ॥ ४-५. पप्प पु२ प्र० मु० ॥ ६. मणापत्ताए इतिपाठानुसारिणी मलयवृत्तिः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org