SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ २९, एगूणतीसइमं उवओगपयं [सुत्ताई १९०८-२७. जीवाईसु उवओगभेय-पभेयपरूवणं] १९०८. कतिविहे णं भंते ! उवओगे पण्णत्ते ? गोयमा ! दुविहे उवओगे पन्नते। तं जहा–सागारोवओगे य अणागारोवओगे य । १९०९. सागारोवओगे णं भंते ! कतिविहे पण्णत्ते ? गोयमा ! अट्ठविहे ५ पण्णत्ते । तं जहा-आमिणिबोहियणाणसागारोवओगे १ सुयणाणसागारोवओगे २ ओहिणाणसागारोवओगे ३ मणपज्जवणाणसागारोवओगे ४ केवलणाणसागारोवओगे ५ मतिअण्णाणसागारोवओगे ६ सुयअण्णाणसागारोवओगे ७ विभंगणाणसागारोवओगे ८। १९१०. अणागारोवओगे णं भंते ! कतिविहे पण्णत्ते ? गोयमा ! १० चउबिहे पण्णत्ते । तं जहा-चक्खुदसणअणागारोवओगे १ अचक्खुदंसणअणागारोवओगे २ ओहिदंसणअणागारोवओगे ३ केवलदंसणअणागारोवओगे ४ । १९११. एवं जीवाणं पि। १९१२. णेरइयाणं भंते ! कतिविहे उवओगे पण्णत्ते ? गोयमा ! दुविहे उवओगे पण्णते। तं जहा-सागारोवओगे य अणागारोवओगे य । १९१३. णेरइयाणं भंते ! सागारोवओगे कतिविहे पण्णत्ते १ गोयमा ! छविहे पण्णत्ते । तं जहा–मतिणाणसागारोवओगे १ सुयणाणसागारोवओगे २ ओहिणाणसागारोवओगे ३ मतिअण्णाणसागारोवओगे ४ सुयअण्णाणसागारोवओगे ५ विभंगणाणसागारोवओगे ६ । १९१४. णेरइयाणं भंते ! अणागारोवओगे कतिविहे पण्णत्ते ? गोयमा ! २० तिविहे पण्णत्ते। तं जहा-चक्खुदंसणअणागारोवओगे १ अचक्खुदंसणअणागारोवओगे २ ओहिदसणअणागारोवओगे ३ य । १९१५. एवं जाव थणियकुमाराणं । १९१६. पुढविक्काइयाणं पुच्छा । गोयमा ! दुविहे उवओगे पण्णत्ते। तं जहा-सागारोवओगे य अणागारोवओगे य। १. अवहिदं जे० ध० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001063
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01
Original Sutra AuthorShyamacharya
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1969
Total Pages506
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy