SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ १८३६] पंचेंदियतिरिक्खाईसु २-८ आहारट्ठिआइदारसन्तगं । पुच्छा । गोयमा ! सोइंदिय - चक्खिंदिय - घाणिंदिय - जिब्भिदिय- फासदियवेमायत्ताए भुज्जो २ परिणमति । १८२६. मणूसा एवं चेव । णवरं आभोगणिव्वत्तिए जहणेणं अंतोमुहुत्तस्स, उक्कोसेणं अट्ठमभत्तस्स आहारट्ठे समुप्पज्जति । १८२७. वाणमंतरा जहा णागकुमारा (सु. १८०६ [२] । १८२८. एवं जोइसिया वि । णवरं आभोगणिव्वत्तिए जहणेणं दिवसपुहत्तस्स, उक्कोसेण वि दिवसपुहत्तस्स आहारट्ठे समुप्पज्जति । [ सुताई १८२९-५२. वेमाणिएसु २-८ आहारद्विआइदारसत्तगं ] १८२९. एवं वेमाणियां वि । णवरं आभोगणिव्वत्तिए जहणेणं दिवसपुहत्तस्स, उक्कोसेणं तेत्तीसाए वाससहस्साणं आहारट्ठे समुप्पज्जति । सेसं जहा असुरकुमारांणं (सु. १८०६ [१]) जाव ते तेसिं भुज्जो२ परिणमंति । १८३०. सोहम्मे आभोगणिव्यत्तिए जहण्णेणं दिवसपुहत्तस्स, उक्कोसेणं दोण्हं वाससहस्साणं आहारट्ठे समुप्पज्जइ । १८३१. ईसांणाणं पुच्छा । गोयमा ! जहणेणं दिवसपुहत्तस्स सातरेगस्स, उक्कोसेणं सातिरेगाणं दोन्हं वाससहस्साणं । १८३२. सणंकुमाराणं पुच्छा । गोयमा ! जहण्णेण दोन्हं वाससहस्साणं, उक्कोसेणं सत्तण्हं वाससहस्साणं । १८३३. माहिंदे पुच्छा । गोयमा ! जहण्णेणं दोन्हं वाससहस्साणं सातिरेगाणं, उक्कोसेणं सत्तण्हं वाससहस्साणं सातिरेगाणं । १८३५. लंतए णं पुच्छा । गोयमा ! जहण्णेणं दसहं वाससहस्साणं, उक्कोसेणं चोद्दसण्हं वाससहस्साणं आहार समुप्पज्जइ । १८३६. महासुक्के णं पुच्छा । गोयमा ! जहणणेणं चोदसण्हं वाससहस्साणं, उक्कोसेणं सत्तर सण्हं वाससहस्साणं । १८३४. बंभलोएँ णं पुच्छा । गोयमा ! जहण्णेणं सत्तण्हं वाससहस्साणं, २० उक्कोसेणं दसहं वाससहस्साणं । १. याण वि जे० ध० म० ॥ २. राणं एतेसिं पु१ २ ३ । राणं जाव एतेसिं म० प्र० मु० ॥ ३. ईसाणे णं जे० ध० विना ॥ ४. ए पु° ५१ पु२ पु३ प्र० मु० ॥ Jain Education International ३९७ For Private & Personal Use Only १० १५ २५ www.jainelibrary.org
SR No.001063
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01
Original Sutra AuthorShyamacharya
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1969
Total Pages506
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy