________________
१८३६]
पंचेंदियतिरिक्खाईसु २-८ आहारट्ठिआइदारसन्तगं ।
पुच्छा । गोयमा ! सोइंदिय - चक्खिंदिय - घाणिंदिय - जिब्भिदिय- फासदियवेमायत्ताए भुज्जो २ परिणमति ।
१८२६. मणूसा एवं चेव । णवरं आभोगणिव्वत्तिए जहणेणं अंतोमुहुत्तस्स, उक्कोसेणं अट्ठमभत्तस्स आहारट्ठे समुप्पज्जति ।
१८२७. वाणमंतरा जहा णागकुमारा (सु. १८०६ [२] ।
१८२८. एवं जोइसिया वि । णवरं आभोगणिव्वत्तिए जहणेणं दिवसपुहत्तस्स, उक्कोसेण वि दिवसपुहत्तस्स आहारट्ठे समुप्पज्जति ।
[ सुताई १८२९-५२. वेमाणिएसु २-८ आहारद्विआइदारसत्तगं ]
१८२९. एवं वेमाणियां वि । णवरं आभोगणिव्वत्तिए जहणेणं दिवसपुहत्तस्स, उक्कोसेणं तेत्तीसाए वाससहस्साणं आहारट्ठे समुप्पज्जति । सेसं जहा असुरकुमारांणं (सु. १८०६ [१]) जाव ते तेसिं भुज्जो२ परिणमंति ।
१८३०. सोहम्मे आभोगणिव्यत्तिए जहण्णेणं दिवसपुहत्तस्स, उक्कोसेणं दोण्हं वाससहस्साणं आहारट्ठे समुप्पज्जइ ।
१८३१. ईसांणाणं पुच्छा । गोयमा ! जहणेणं दिवसपुहत्तस्स सातरेगस्स, उक्कोसेणं सातिरेगाणं दोन्हं वाससहस्साणं ।
१८३२. सणंकुमाराणं पुच्छा । गोयमा ! जहण्णेण दोन्हं वाससहस्साणं, उक्कोसेणं सत्तण्हं वाससहस्साणं ।
१८३३. माहिंदे पुच्छा । गोयमा ! जहण्णेणं दोन्हं वाससहस्साणं सातिरेगाणं, उक्कोसेणं सत्तण्हं वाससहस्साणं सातिरेगाणं ।
१८३५. लंतए णं पुच्छा । गोयमा ! जहण्णेणं दसहं वाससहस्साणं, उक्कोसेणं चोद्दसण्हं वाससहस्साणं आहार समुप्पज्जइ ।
१८३६. महासुक्के णं पुच्छा । गोयमा ! जहणणेणं चोदसण्हं वाससहस्साणं, उक्कोसेणं सत्तर सण्हं वाससहस्साणं ।
१८३४. बंभलोएँ णं पुच्छा । गोयमा ! जहण्णेणं सत्तण्हं वाससहस्साणं, २० उक्कोसेणं दसहं वाससहस्साणं ।
१. याण वि जे० ध० म० ॥ २. राणं एतेसिं पु१ २ ३ । राणं जाव एतेसिं म० प्र० मु० ॥ ३. ईसाणे णं जे० ध० विना ॥ ४. ए पु° ५१ पु२ पु३ प्र० मु० ॥
Jain Education International
३९७
For Private & Personal Use Only
१०
१५
२५
www.jainelibrary.org