________________
१६८७] ५. कतिविधाणुभावदारं ।
३६७ पियस्सरया १३ मणुण्णस्सरया १४। जं वेएइ पोग्गलं वा पोग्गले वा पोग्गलपरिणामं वा वीससा वा पोग्गलाणं परिणाम, तेसिं वा उदएणं सुभणाम कम्मं वेदेति । एस णं गोयमा ! सुभनामे कम्मे। एस णं गोयमा ! सुभणामस्स कम्मस्स जाव चोदसविहे अणुभावे पण्णत्ते।
[२] दुहणामस्स णं भंते ! • पुच्छा । गोयमा ! एवं चेव। णवरं आणिट्ठा ५ सद्दा १ जाव हीणस्सरया ११ दीणस्सरया १२ अणिट्ठस्सरया १३ अकंतस्सरया १४ । जं वेदेति सेसं तं चेव जाव चोद्दसविहे अणुभावे पण्णत्ते ६।
१६८५. [१] उच्चागोयस्सणं भंते ! कम्मस्स जीवेणं ० पुच्छा। गोयमा ! उच्चागोयस्स णं कम्मस्स जीवेणं बद्धस्स जाव अट्ठविहे अणुभावे पण्णत्ते । तं जहा-जातिविसिट्ठया १ कुलविसिट्ठया २ बलविसिट्ठया ३ रूवविसिट्ठया ४ तव- १० विसिट्ठया ५ सुयविसिट्ठया ६ लाभविसिट्ठया ७ इस्सरियविसिट्ठया ८i जं वेदेति पोग्गलं वा पोग्गले वा पोग्गलपरिणामं वा वीससा वा पोग्गलाणं परिणाम, तेसिं वा उदएणं जाव अट्ठविहे अणुभावे पण्णत्ते।
[२] णीयागोयस्स णं भंते ! ० पुच्छा। गोयमा ! एवं चेव । णवरं जातिविहीणया १ जाव इस्सरियविहीणया ८ । जं वेदेति पोग्गलं वा पोग्गले वा १५ पोग्गलपरिणामं वा वीससा वा पोग्गलाणं परिणाम, तेसिं वा उदएणं जाव अट्टविहे अणुभावे पण्णत्ते ७।
१६८६. अंतराइयस्स णं भंते ! कम्मस्स जीवेणं ० पुच्छा । गोयमा ! अंतराइयस्स णं कम्मस्स जीवेणं बद्धस्स जाव पंचविहे अणुभावे पण्णत्ते । तं जहा-दाणंतराए १ लामंतराए २ भोगंतराए ३ उवभोगंतराए ४ वीरियंतराए ५। जं २० वेदेति पोग्गलं वा पोग्गले वा जाव वीससा वा पोग्गलाणं परिणामं वा, तेसिं वा उदएणं अंतराइयं कम्मं वेदेति । एस णं गोयमा ! अंतराइए कम्मे । एस णं गोयमा ! जाव पंचविहे अणुभावे पण्णत्ते ८ ।
॥ कम्मपगडिपदे पढमो उद्देसओ समत्तो ॥
बीओ उद्देसओ [सुत्ताई १६८७-९६. मूलोत्तरपयडिभेदपरूवणं] १६८७. कति णं भंते ! कम्मपगडीओ पण्णत्ताओ १ गोयमा ! अट्ठ कम्मपगडीओ पण्णताओ । तं जहा-णाणावरणिजं जाव अंतराइयं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org