SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ २३. तेवीसइमं कम्म पगडिपयं पढमो उद्देसओ [सुतं १६६४. पढमुद्देसस्स अत्याहिगारा ] १६६४. कति पगडी १ कह बंधति २ कतिहि व ठाणेहिं बंधए जीवो ३ । ५ कति वेदे य पयडी ४ अणुभावो कतिविहो कस्स ५ ॥ २१७ ॥ [ सुत्ताई १६६५-६६. १ कतिपयडिदारं ] १६६५. कति णं भंते! कम्मपगडीओ पण्णत्ताओ ? गोयमा ! अड्ड कम्मपगडीओ पण्णत्ताओ । तं जहा - णाणावरणिज्जं १ देरिसणावरणिज्जं २ वेदणिज्जं ३ मोहणिज्जं ४ आउयं ५ णामं ६ गोयं ७ अंतराइयं ८ । १६६६. णेरइयाणं भंते ! कति कम्मपगडीओ पण्णत्ताओ ? गोयमा ! एवं चेवं । एवं जाव माणियाणं । [ सुताई १६६७-६९. कहबंधतिदारं ] १६६७. कहण्णं भंते! जीवे अड्ड कम्मपगडीओ बंधइ ? गोयमा ! णाणावरणिज्जस्स कम्मस्स उदएणं दैरिसणावरणिज्जं कम्मं णियच्छति, दरिसणा- १५ वरणिज्जस्स कम्मस्स उदएणं दंसणमोहणिज्जं कम्मं णियच्छति, दंसणमोहणिज्जस्स कम्मस्स उदएणं मिच्छत्तं नियच्छति, मिच्छत्तेणं उदिण्णेणं गोयमा ! एवं खलु जीवे अट्ठ कम्मपगडीओ बंधइ । १६६८. कहण्णं भंते ! णेरइए अट्ठ कम्मपगडीओ बंधति १ गोयमा ! एवं चेवं । एवं जाव वेमाणिए । Jain Education International १. दंसणा पु१ २ ३ ॥२, ६. चेव, जाव जे० ध० ॥ ३. दंसणा म० प्र० मु० ॥ ४. णिग्गच्छति जे० पु२ ॥ ५. श्रीमद्भिर्हरिभद्रपादैः सर्वेष्वप्यादशेषूपलभ्यमानः उदिण्णेणं इत्येव पाठः स्वव्याख्यायां व्याख्यातोऽस्ति, तथा हि- " ततश्च मिथ्यात्वेन उदीर्णेन एवं खलु जीवोऽष्टकर्म प्रकृतीर्बध्नाति ” । अपि चोत्तराध्यनचूर्णावपि एतत्पाठोद्धरणे उदिण्णेणं इत्येव पाठ उपलभ्यते । किञ्च " तत एवं मिथ्यात्वोदयेन जीवोऽष्टौ प्रकृतीर्बध्नाति ” इति श्रीमलयगिरिपाद - व्याख्यानानुसारेण श्रीमद्भिः सागरानन्द सूरिपादैः उदिएणं इति पाठो विहितः सम्भाव्यते ॥ १० For Private & Personal Use Only २० www.jainelibrary.org
SR No.001063
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01
Original Sutra AuthorShyamacharya
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1969
Total Pages506
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy