________________
२२. बाबीसइमं किरियापयं [सुत्ताई १५६७-७२. किरियाभेय-पभेयपरूवणं]
१५६७. कति णं भंते ! किरियाओ पण्णत्ताओ ? गोयमा ! पंच किरियाओ पण्णत्ताओ। तं जहा–काइया १ आहिगरणिया २ पादोसिया ३ ५ पारियावणिया ४ पाणाइवातकिरिया ५।।
१५६८. काइया णं भंते ! किरिया कतिविहा पण्णत्ता ? गोयमा ! दुविहा पण्णता । तं जहा-अणुवरयकाइया य दुप्पउत्तकाइया य ।
१५६९. आहिगरणिया णं भंते ! किरिया कतिविहा पण्णता ? गोयमा ! दुविहा पण्णत्ता । तं जहा–संजोयणाहिकरणिया य निव्वत्तणाहिकराणया य।
१५७०. पादोसिया णं भंते ! किरिया कतिविहा पण्णता ? गोयमा ! तिविहा पण्णत्ता। तं जहा-जेणं अप्पणो वा परस्स वा तदुभयस्स वा असुभ मणं पहारेति । से तं पादोसिया किरिया ।
१५७१. पारियावणिया णं भंते ! किरिया कतिविहा पण्णत्ता ? गोयमा ! तिविहा पण्णता । तं जहा-जेणं अप्पणो वा परस्स वा तदुभयस्स वा असायं १५ वेदणं उदीरेति । से तं पारियावणिया किरिया ।
१५७२. पाणातिवातकिरिया णं भंते ! कतिविहा पण्णत्ता ? गोयमा ! तिविहा पण्णत्ता। तं जहा-जेणं अप्पाणं वा परं वा तदुभयं वा जीवियाओ ववरोवेइ। से तं पाणाइवायकिरिया।
[सुत्तं १५७३. जीवेसु सकिरियत्त-अकिरियत्तपरूवणं]
१५७३. जीवा णं भंते ! किं सकिरिया अकिरिया १ गोयमा ! जीवा सकिरिया वि अकिरिया वि । से केणटेणं भंते ! एवं वुञ्चति जीवा सकिरिया वि अकिरिया वि ? गोयमा ! जीवा दुविहा पण्णत्ता । तं जहा-संसारसमावण्णगा य असंसारसमावण्णगा य । तत्थ णं जे ते असंसारसमावण्णगा ते णं सिद्धा, सिद्धा
णं अकिरिया । तत्थ णं जे ते संसारसमावण्णगा ते दुविहा पण्णत्ता, तं जहा२५ सेलेसिपडिवण्णगा य असेलेसिपडिवण्णगा य । तत्थ णं जे ते सेलेसिपडिवण्णगा
१. प्रत्यन्तरेषु क्वचित् क्वचित् आहिगरणियास्थाने अहिगरणिया इति पाठ उपलभ्यतेऽस्मिन् देप॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org