SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ १५३२] वेउब्वियसरीरे पमाणदारं। ३४१ [७] तमाए भवधारणिज्जा अड्राइज्जाइं धणुसताई, उत्तरवेउविया पंच धणुसताई। [८] अहेसत्तमाए भवधारणिज्जा पंच धणुसताई, उत्तरवेउब्विया धणुसहस्सं । एयं उक्कोसेणं। [९] जहण्णेणं भवधारणिज्जा अंगुलस्स असंखेज्जइभाग, उत्तरवेउब्विया ५ अंगुलस्स संखेजइभागं । १५३०. तिरिक्खजोणियपंचेंदियवेउब्वियसरीरस्स णं भंते ! केमहालिया सरीरोगाहणा पण्णत्ता १ गोयमा ! जहण्णेणं अंगुलस्स संखेज्जइभागं, उक्कोसेणं जोयणसतपुहत्तं । १५३१. मणूसपंचेंदियवेउब्वियसरीरस्स णं भंते ! केमहालिया सरीरो- १० गाहणा पण्णता ? गोयमा ! जहण्णेणं अंगुलस्स संखेज्जइभागं, उक्कोसेणं सातिरेगं जोयणसतसहस्सं। १५३२. [१] असुरकुमारभवणवासिदेवपंचिंदियवेउव्वियसरीरस्स णं भंते ! केमहालिया सरीरोगाहणा पण्णत्ता ? गोयमा ! असुरकुमाराणं देवाणं दुविहा सरीरोगाहणा पण्णत्ता। तं जहा-भवधारणिज्जा य उत्तरवेउब्बिया य। तत्थ णं १५ जा सा भवधारणिज्जा सा जहण्णेणं अंगुलस्स असंखेजइभागं, उक्कोसेणं सत्त रयणाओ। तत्थ णं जा सा उत्तरवेउब्विया सा जहण्णेणं अंगुलस्स संखेजइभागं, उक्कोसेणं जोयणसतसहस्सं । [२] एवं जाव थणियकुमाराणं । [३] एवं ओहियाणं वाणमंतराणं । [४] एवं जोइसियाण वि। [५] सोहम्मीसाणगदेवाणं एवं चेव उत्तरवेउब्विया जाव अचुओ कप्पो। णवरं सणंकुमारे भवधारणिज्जा जहण्णेणं अंगुलस्स असंखेज्जइभागं उक्कोसेणं छ रयणीओ, एवं माहिंदे वि, बंभलोय-लंतगेसु पंच रयणीओ, महासुक्क सहस्सारेसु चत्तारि रयणीओ, आणय-पाणय-आरण-अच्चुएसु तिण्णि रयणीओ। २५ [६] गेवेजगकप्पातीतवेमाणियदेवपंचेंदियवेउब्वियसरीरस्स णं भंते ! केमहालिया सरीरोगाहणा पण्णत्ता ? गोयमा ! गेवेजगदेवाणं एगा भवधारणिज्जा सरीरोगाहणा पण्णत्ता, सा जहण्णणं अंगुलस्स असंखेजइभागं उक्कोसेणं दो रयणीओ। [७] एवं अणुत्तरोववाइयदेवाण वि । णवरं एक्का रयणी। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001063
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01
Original Sutra AuthorShyamacharya
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1969
Total Pages506
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy