SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ ३२७ १४७०] १-१०. चक्किदाराइदारपंचगाइ। __ [सुत्तं १४६४. सत्तमं बलदारं] १४६४. एवं बलदेवत्तं पि। णवरं सक्करप्पभापुढविणेरइए वि लभेजा । दारं ७॥ [सुत्तं १४६५. अट्ठमं वासुदेवदारं] १४६५. एवं वासुदेवत्तं दोहितो पुढवीहिंतो वेमाणिएहिंतो य अणुत्तरोव- ५ वातियवजेहिंतो, सेसेसु णो इणढे समढे । दारं ८॥ [सुत्तं १४६६. नवमं मंडलियदारं] १४६६. मंडलियत्तं अहेसत्तमा-तेउ-बाउवजेहिंतो । दारं ९॥ [सुत्तं १४६७-६९. दसमं रयणदारं] १४६७. सेणावइरयणत्तं गाहावइरयणतं वडइरयणत्तं पुरोहियरयणतं १० इत्थिरयणतं च एवं चेव, णवरं अणुत्तरोववाइयवजेहिंतो।। १४६८. आसरयणतं हत्थिरयणतं च रयणप्पभाओ णिरंतरं जाव सहस्सारो अत्थेगइए लभेजा, अत्यंगइए णो लभेजा। १४६९. चक्करयणत्तं छत्तरयणत्तं चम्मरयणतं दंडरयणतं असिरयणतं मणिरयणतं कागिणिरयणत्तं एतेसि णं असुरकुमारेहिंतो औरद्धं निरंतरं जाव १५ ईसाणेहिंतो उववातो, सेसेहिंतो णो इणढे समढे । दारं १०॥ [सुत्तं १४७०. भवियदव्वदेवउववायपरूवणं] १४७०. अह भंते ! असंजयभवियदव्वदेवाणं अविराहियसंजमाणं विराहियसंजमाणं अविराहियसंजमासंजमाणं विराहियसंजमासंजमाणं असण्णीणं तावसाणं कंदप्पियाणं चरग-परिवायगाणं किब्बिसियाणं तिरिच्छियाणं आजी- २० वियाणं आभिओगियाणं सलिंगीणं दंसणवावण्णगाणं देवलोगेसु उववजमाणाणं कस्स कहिं उववाओ पण्णत्तो ? गोयमा ! अस्संजयभवियदव्वदेवाणं जहण्णेणं भवणवासीसु उक्कोसेणं उवरिमगेवेनगेसु, अविराहियसंजमाणं जहण्णेणं सोहम्मे कप्पे उक्कोसेणं सबट्ठसिद्धे, विराहियसंजमाणं जहण्णेणं भवणवासीसु उक्कोसेणं १. भारब्भ प्र० । पारन्तु पुरसं०॥ २. वावण्णाणं जे० ध० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001063
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01
Original Sutra AuthorShyamacharya
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1969
Total Pages506
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy