SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ १२०१1 सलेस्सेसु २४ दंडएसु इड्डिअप्पाबहुयं ।। २८७ ११९५. एवं पुढविक्काइयाण वि । ११९६. एवं एतेणं अभिलावेणं जहेव लेस्साओ भावियाओ तहेव णेयव्वं जाव चउरिंदिया। ११९७. पंचेंदियतिरिक्खजोणियाणं तिरिक्खजोणिणीणं सम्मुच्छिमाणं गब्भवकंतियाण य सव्वेसिं भाणियव् जाव अप्पिडिया वेमाणिया देवा तेउलेस्सा, ५ सबमहिड्डिया वेमाणिया देवा सुक्कलेस्सा। ११९८. केइ भणंति-चउवीसदंडएणं इड्डी भाणियव्वा । ॥ 'बीओ उद्देसओ समत्तो । १० तइओ उद्देसओ [सुत्ताई ११९९-१२००. नयमएणं २४दंडएमु उबवाय-उव्वट्टणाओ] ११९९. [१] णेरइए णं भंते ! णेरइएसु उववजति ? अणेरइए णेरइएसु उववजति ? गोयमा ! णेरइए णेरइएसु उववज्जइ, णो अणेरइए णेरइएसु उववज्जति। [२] एवं जाव वेमाणियाणं । १२००. [१] णेरइए णं भंते ! णेरइएहितो उबट्टइ १ अणेरइए १५ णेरइएहिंतो उबट्टति ? गोयमा ! अणेरइए णेरइएहिंतो उव्वट्टति, णो णेरइए णेरइएहिंतो उव्वति । [२] एवं जाव वेमाणिए। णवरं जोतिसिय-वेमाणिएसु चयणं ति अभिलावो कायव्वो। [सुत्ताई १२०१-७. सलेस्सेसु २४ दंडएसु ओहेणं उबवाय-उबट्टणाओ] २० १२०१. [१] से णूणं भंते ! कण्हलेस्से णेरइए कण्हलेस्सेसु णेरइएसु उववज्जति ? कण्हलेस्से उव्वदृति ? जल्लेस्से उववज्जति तल्लेसे उव्वट्टति ? हंता गोयमा ! कण्हलेसे णेरइए कण्हलेसेसु णेरइएसु उववज्जति, कण्हलेसे उव्वदृति, जल्लेसे उववजति तलेसे उव्वट्टति । 1. बीयउद्देसओ ॥ जे० ॥ २. अस्मिन्नुद्देशके उबट्टइ इति पाठस्थाने विशेषतः पु२ प्रतौ अन्यासु . प्रतिषु च क्वचित् क्वचित् उववदृइ इति पाठः आवृत्त्योपलभ्यते ॥ ३. °लेस्सेसु उ जे० प्र० ॥ ४. कण्हलेस्सेसु उध०॥ ५. तल्लेसेसु उ° ध० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001063
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01
Original Sutra AuthorShyamacharya
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1969
Total Pages506
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy